Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२७८ स्तुतिचतुर्विशतिका
[ २४ श्रीवीरमदशोकपृथ्वी च न भवति या सा तथा । पुनः कथं० १ 'ईक्षणमा ईक्षणानि-लोचनानि पाति-पूरयति आप्याययतीति ईक्षणमा । अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणमा । सेति तच्छन्दसाहचर्याद् यच्छब्दयोजनामाह-यस्या अर्हता संहतेः समवसरणं-सुरकृतं धर्मदेशनास्थानं अत्र-अस्मिन् जगति अराराट-अत्यर्थमराजत् । अत्र ' अराराट्' इति क्रियापदम् । किं कर्तृ ? ' समवसरणम् ।। कस्याः ? ' यस्याः ।। कुत्र ? ' अत्र' । समवसरणं कयंभूतम् ? — स्फुरत्केतुचक्रानकानेकपोन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रभागुरु ' स्फुरन्तः--चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्रं आनकाः-देवदुन्दुभयः अनेकपद्मानिबहूनि सुरनिर्मितकमलानि इन्दुरुक्चामराणि-चन्द्रोज्ज्वलानि वालव्यजनानि उत्सर्पिसालत्रयीउत्तुङ्गमाकारत्रयं सदवनमदशोक:- सन्-प्रधानोऽवनमन्-नम्रीभवन् अशोकः-कडूल्लिपादपः पृथ्वीक्षणपोयाणि--भुव उत्सवावहानि आतपत्राणि-छत्राणि, एतेषां स्फुरत्केत्वादीनां याः प्रभा:कान्तयः ताभिर्गुरु-महाय॑म् । पुनः कथं०? 'परेताहितारोचितं' परेता:-अपगता अहिताः-शत्रवो येषां ते तथा, गतवैरा अर्थात् यत्यादयः, तैरारोचितं-उपशोभितम् । अथवा आरोचितमिति पृथगेव समवसरणविशेषणम् , परेता हिता इति च विशेषणद्वयमहतां संहतेः । तदर्थश्वायम्-परा-प्रधाना इताहिता-गतशत्रुरिति । समवसरणं पुनः कथं० ? ' यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ' यशसा-कीर्त्या भातानि-शोभीनि पत्राणि-गनवाजिसुखासनप्रमुखानि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, एतादृशाः उर्वराराजा-राजानो-भूभुजः परेता:-पिशाचा-व्यन्तरदेव विशेषाः अइयो-नागाख्या--भवनवासिदेवविशेषाः तारा-ज्योतिष्कदेवविशेषाः तेषामुचितं-योग्यम् ॥
अथ समासः- स्फुरन्तश्च ते केतवश्च स्फुर० 'कर्मधारयः। न एकान्यनेकानि तत्पुरुषः'। अनेकानि च तानि पदानि च अनेक० 'कर्मधारयः । इन्दोरिव रुचिर्येषां तानि इन्दुरुचीनि 'बहुव्रीहिः । इन्दुरुचीनि च तानि चामराणि च इन्दु० 'कर्मधारयः । सालानां त्रयी सालत्रयी तत्पुरुषः । उत्सर्पिणी चासौ सालत्रयी च उत्सर्पि० 'कर्मधारयः।। अवनमंश्चासावशोकश्च अवन० 'कर्मधारयः। संश्वासाववनमदशोकश्च सदव० 'कर्मधारयः' । पृथ्टयाः क्षणप्राया पृथ्वी० ' तत्पुरुषः' । पृथ्वीक्षणप्राया शोभा येषां तानि पृथ्वी० 'बहुव्रीहिः । आतपात् त्रायन्त इत्यातपत्राणि 'तत्पुरुषः' । पृथ्वीक्षणप्रायशोभानि च तान्यातपत्राणि (च) पृथ्वी० 'कर्मधारयः । स्फुरत्केतवश्व चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सपिसाळत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतु० 'इतरेतरद्वन्द्वः'। स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणां प्रभा स्फुरत्केतु० 'तत्पुरुषः । स्फुरत्केतुचक्रानकानेकपभेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशीभातपत्रप्रभाभिर्गुरु स्फुरत्केतु० 'तत्पुरुषः । परेताः अहिता येषां ते परे० 'बहुव्रीहिः । परेताहितरारोचितं परेता० 'तत्पुरुषः । भक्तिं भजन्त इति भक्तिभाजः
'प्रायशोभानि-भुव उत्सवावहा शोमा-कान्तिर्येषु तानि ' इति प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d304795b37c245004a1ef89a839cd28043cbed1845b946c0c3ceaf4ee9362f39.jpg)
Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562