Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 502
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूत पाठः पाठ: पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् पत्रं वाहन पक्षयोः पदश्चिरणयोऽखियाम् पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु पादाः प्रत्यन्तपर्वताः पादा रम्यतुयशाः (श्लो० २५१३ ) पुष्पधन्वा रतिपतिः पुंस्याधिर्मानसी व्यथा बलिहस्तांशवः कराः बिसप्रसून राजीव पुष्कराम्भोरुहाणि च भार्या जायाऽथ पुंभूम्नि दाराः स्यात् तु कुटुम्बिनी भूतिर्भस्मनि सम्पदि मदनी मन्मथो मारः मधुपुर से मिथोऽन्योन्यं रहस्यम् यानपात्रे शिशौ पोतः योग्य-भाजनयोः पात्रं ( श्लो० २६९३ ) रीरि: (तिः) स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् रेणुर्द्वयोः स्त्रियां धूलिः पांसुन न द्वयो रजः लवलेशकणाणवः लुलायो महिषो वाहद्विषत्का सरसेरिभाः वसती रात्रि-वेश्मनोः वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् वीध्यालिरावलिः पङ्गिः श्रेणी लेखास्तु राजयः वैरं विरोधो विद्वेषः शर्म-सात सुखानि च Jain Education International मलोsस्त्रियाम (स्त्री पाप १ ) विकिडा महवो (स्तू ? ) त्सवतेजसोः महारण्ये पुण्य (दुर्ग)पथे कान्तारे (रं) पुंनपुंसकम् (श्लो० २६७९ ) २ २ For Private & Personal Use Only टीकाङ्कः पृष्ठाङ्कः २ १०७ २ २५८ २ ११ २ २६ २ १७० २ ४ २ २ २ २ २५३ २ २ २ २ २ २ २ २ २ २ २ २ २ ३०७ १०१,१७० ११७ १२५ ९६ ९२ ३२ २५७ ६५ ४ ३२ १४ १२२ ६४ २९० १३२,२४७ १७ १९१ २१६ ४ ९९,२३१ १४८ १०३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562