Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 529
________________ Jain Education International ऐन्द्रस्तुतयः स्त्वरवैस्त्रिदशैस्तव सततं f परमेच्छवि ! मानवि ! लौंसिता । घनशास्त्र कलाऽप्यैरिदारिणी मैं परंमच्छविमान विलासिता ॥ ४ ॥ - - द्रुत० + + + + + ११ श्रीश्रेयांसजिनस्तुतयः जिनेवर ! भजैन् श्रेयांस ! स्यां व्रताम्बुहृतोदयद्भवैदव ! नंतोऽहं तापातङ्कर्मुक्त ! महगम ! | गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लसद् भवंदवनतो हैंन्तापीतं कैमुक्तमहागम ! ॥ १ ॥ हरिणी ( ६,४,७ ) जिनसमुदयं विश्वाधारं हरन्तेमिहङ्गिन्नी भर्वैमददं रुच्यऽकान्तं महमि तमोहरम् । विनयमधिकै कारंकारं कुलादिविशिष्टतौ भवरदं रुच्यन्तं महामितै मोहरम् ॥ २ ॥ - हरिणी शुचिगपदो भङ्गैः पूंर्णोहन कुमतापहो--- नवरंतम लोभावस्थामाश्रयन्नयशोऽभितः । जैन ! तर्क मैनो यायाच्छायामयैः समयो गैल नवरतमो भवस्थामाश्रयं नॅयशोभितः ॥ ३ ॥ - हरिणी सुकृतपटुतां विनोच्छित्यों तैवाऽरिहतिक्षमांपविफलकै त्यागेां घनघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत् पविफळकरा याँगेहा घनाघनराजिता ॥ ४ ॥ - हरिणी + + + + १२ श्रीवासुपूज्यजिनस्तुतयः पद्मोल्लोंसे पत्वं दधैदधिकरुचिर्वासुपूज्यातुल्यो लोकं सैंद्धीरपातींशमरुचिरपवित्रासहारिमभावें । लुम्पेन 'स्व' गोविलासैर्जगति घतमो दुर्नयध्वस्ततत्त्वा ऽऽलोकं सद्धीरपात शमरुँचिर पवित्रास ! हरिप्रभाव! ॥१॥-<स्रग्धरा(७,७,७) * न्सौ म्रौ स्लौ गो हरिणी वधैः । म्रौ नौ यिः स्रग्धरा छछेः । [ १२ श्रीवासुपूज्य For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562