Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 528
________________ जिनस्तुतयः] यशोविजयविहिताः अभूत प्रकृष्टोपैशमेषु येषु ने मोहसेना जनिताऽऽपदेभ्यः। युष्मभ्यमाप्तौ प्रथितोदयेभ्यो नमो ऽहंसेना ! जनितीपदेभ्यः ॥ २॥-उप० वौणी रहस्यं दधती प्रदत्त महोदयाऽव॑द्भिरनीति हॉरि । जी?जिनेन्द्रैगदिता त्रिलोकी महो दयावद्भिरनीतिहारि ॥३॥-उप० जगेंद्गतिविभ्र(ट्ठीमकान्तकान्तिः करोऽतुलाभं शमदम्भवत्याः । दंदन्नतीनां ज्वलनायुधे ! नः करोतु लोभं शमदं भवत्याः ॥ ४ ॥-उपेन्द्रवज्रा १० श्रीशीतलजिनस्तुतयः यति शीतैलतीर्थपति ने वसु मती तरणीय महोदधौ। दर्देति यंत्र भैवे चरणग्रहे वसुमतीतर्रणाय महो देघौ ॥ १॥-द्रुतविलम्बितम् वितर शासन क्तिमता जिना वलि ! तमोहरणे सुरसम्पदम् । अधेरयच्छिवनाम महात्मनां वलितमोहरणे ! सुरसं पर्दम् ॥२॥-द्रुत. भगवतोऽभ्युदितं विनैमाऽगमं जने । यतः परापदमादरात् । इंह निहत्य "शिवं जगहुँन्नति जनयतः परमापदमादरात् ॥३॥-द्रुत. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562