Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 537
________________ ऐन्द्रस्तुतयः | २४ श्रीमहावीर"तीर्थे तीर्थेशराजी भक्तु भवतुदऽस्तारिभीमारिभीमा लीकालीकालकूटाऽकलितकलितयोसा समूहे समूहे । यो मायामानही भवविभँवविदा दत्तविश्वासविश्वा ऽनाप्तानाप्ताभिशङ्का विमदविमंदनत्राऽसमोहाऽसमोही ॥२॥-स्रग्० गौरांगौरातिकीर्तेः परमपरमतहासविश्वासविश्वा देया देयान् मदं में" जनितजनितनूभावतारावतारा। लोकालोकार्थवेत्तुनयविनयविधव्यासमानासमाना___ऽभङ्गाऽभङ्गायोगा सुगम(गमयुक् प्राकृतोलङ्कृताऽलमें ॥३॥-स्रग्. लोके लोकेशनुत्या सुरससुरसभां राजयन्ती जयन्ती ___ न्यूँह न्यूँह रिपूणां जनभजनभवद्गारवा मारवामा। कान्तों कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां देद्यादेयोंलिमुच्चैचितरुचितमा संस्तवे च स्तवे ॥ ॥ ४॥ स्रग्० २४ श्रीमहावीरजिनस्तुतयः त जिनवर ! तस्य बद्ध्वा रतिं योगैमार्ग भैजेयं महावीर ! पाथोधिगम्भीर ! धीरीनिशं मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थनामामाभृत्कुमारापहेयस्य वाचा रतः । मुनिजैननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा स्फुरद्ज्ञाने भाक् सिद्धिशर्माणि लेभेतरामुदितविभवेसन्निधानेऽसमोहस्यं सिद्धार्थ ! नौम क्षमाभृत् कुमारापहे यस्य वाँऽऽचरितः॥१॥ -*अर्णवदण्डकम् नयकमलविकासने की सुरी विस्मयेस्मेरनेत्राऽजैनि प्रौढभौमण्डलस्य क्षतध्वान्त ! हे नै तव रविर्भया समानस्य रुच्यांगहौराहितेऽपारिजीतस्य भास्वैनमहेलास्यभारोचिते । कनकरजतरत्नसालत्रये देशनां ततो ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयोऽसमानम्य रुच्याङ्हारा हिते" पारिजीतस्य भास्वर ! *महे लास्यभारोचिते ॥२॥-अर्णव० * ना मैं चण्डवृष्टिः, यथोत्तरमेकैकरवुद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562