Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 536
________________ जिनस्तुत श्रीयशोविजयविहिताः १५ गैजव्यालध्यानानलजलसमिदबन्धनरुजो ऽगदाऽक्षाऽऽली काली नेयमति विश्वाऽसमाहिता । जनविश्वंध्येया विघटयतु देवी केरलसद गदातालीकाऽलीनयमवति विश्वासमहिता ॥ ४॥ शिख० + + + + + २२ श्रीनेमिजिनस्तुतयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेणा वितन्वन् सदा नेमेऽकान्त ! महामैंनो ! विलसता राजीमैतीरागतः । कुर्यास्तस्य "शिवं शिवाज ! भवाम्भोधौ ने सौभाग्यभार नेमे ! कान्तमहामनाविलें ! सता रौंजीमतीरागतः॥१॥-शार्दूलविक्रीडितम् जीयाँसुर्जिनपुङ्गवों जैगति "ते राज्यर्धिषु प्रोल्लसद् घामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः । योपालीभिरुदित्वरा ने मैणिता यैः स्फातयः प्रैस्फुरद् घामानेकपराजितासु विभया समाभिरामोदिताः॥२॥ शार्दूल. यो गङ्गव जनस्य पैङ्कमखिलं पॅता हेरत्यञ्जसा भारत्यागमसङ्गन्ता नयतताऽमायोचिता साधुनों। अध्येतुं गुरुसैनिधौ मतिमता के सतां जन्मभी भारत्यागमसंगता नै यततामायाँचिता साऽधुनी ॥३॥-शार्दूल. व्योम स्कारविमानतूरनिनदः श्रीनेमिभक्तं जेनं प्रत्यक्षामरसालपादपरता वाचालयन्ती हितम् । दौनियमितोऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताह"तं प्रत्यक्षामरसाँलपादपरताऽम्ची चालयन्तीहितम् ॥ ४॥-शार्दूल. २३ श्रीपार्श्वजिनस्तुतयः सौधे "सौधे से स्वं रुचिररुचिरैया हारिलेखारिलेखा __पायं पायं निरस्तापर्नयघनयशो यस्य नाथस्य नौर्य । या पार्श्व तमोद्रौ" तमहतमह ! मैं शोभ॑जालं भैजाडलं कोमं काम जयन्तं मधुरमधुरमाभाजनस्वं जैन ! त्वैम् ॥१॥-खग्धरा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562