Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः ]
श्रीयशोविजयविहिताः वचॅनमुचितमहतः सबैय श्रेयसे प्रीणयद् भव्य ! भीमे दर्धेद् ध्वस्ततापं भवाम्भोनिधौ
परमतरणहेतुलाभं गुरावार्यमानन्दिताऽपायशो भावतो भासमानस्य मा जितम् । दलितजगदसद्ग्रहं हेतुदृष्टान्तनि:पिष्टसन्देहसन्दोहभेद्रोह ! निर्मोह ! निःशेषितोपरमतरण ! 'हेऽतुलाभङ्गुरौंवार्यमानं दितापाय ! शोभावतो भाऽसमानस्य
माँराजितम् ॥ ३ ॥-अर्णव० अहमहमिकया समोराद्धमुत्कण्ठितायाः क्षणे वाङ्मयस्वामिनी शक्तिमह्नाय दद्यात्तरां
सकलकलशता रमा जिता पाहाने कलामा स्थितोऽसद्विपक्षे मरौले वार्यागमम् । दधतमिह सती दिशन्ती सँदैङ्कगविस्फारसारस्वतध्यानदृष्टा स्वयं मङ्गल तन्वती सकलकैलशताऽरैमाऽऽरोजितापापहाऽनेक भास्थिता सद्विपक्षेऽमरालेरा--
गमम् ॥ ४॥-अर्णव०
अथ प्रशस्तिः
यस्यासन गुरवोऽत्र जीतविजयाः प्राज्ञाः प्रकृष्टाशया
भ्राजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः
सोऽयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरहताम् ॥ १॥-शार्दूल. कृत्वा स्तुतिस्रजमिमां, यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥ २॥-आर्या सूर्याचन्द्रमसौ याव-दुदयेते नभस्तले । तावन्नन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणैः ॥ ३॥-~-अनु.
SARI LIABLEHRARIHARIHAILEHLAIMERESHAILELIHIHARA
॥ इति सान्वयाएं श्रीपेन्द्रस्तुतिसूत्रम् ॥
un m em TITH TID TIL TID TIL
GENDUT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fef107da61cfa9ff02869f22d0e595a1dfa13cf8e012de2d4991fa07f4d8fa23.jpg)
Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562