Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 534
________________ जिनस्तु तय: ] Jain Education International श्रीयशोविजयाविहिताः चक्रधैरा कराळपरघातबलिष्ठमधिष्ठिता प्रभासुरविनानुभवपृष्ठमनुदिता पद रंग तारवाक् । दल दुष्कृतं जिनवरागमभक्तिभृतामनौरत सुविनता तनुर्भवपृष्ठमैनु दितापैदरंगतारवा ॥ ४ ॥ — द्विपदी - + + + + १९ श्रीमल्लिजिनस्तुतयः महोदयं प्रविर्तनु मल्लिनाथ ! मे - sala ! नोदितपरमोईमान ! सः । अभूर्महाव्रतधर्नकाननेषु यो' घनघनोऽदित परंमोहमानसः ॥ १ ॥ - रुचिरा + मुनीश्वरैः स्मृत कुरु सौख्ये महत सदानतामर ! समुदाय । शोभितः । धनैर्गुणैर्जगति विशेषयन् श्रिय सदानेंतामरस ! मुर्दा यशोऽभितः ॥ २ ॥ रुचिरा जिनः स्यं पैठितमनेकैयोगिभिदो संगतमपरागमा है तम् । दागमं शिव सुखदं स्तुवेर्तेशमैदारसंगतमपरागैमाइतम् ॥ ३ ॥ रुचिरा तनोतुं गीः समयचि सतीमन - विला सभा विकृतैधरितापदा । शुचिद्युतिः पैदुरणदच्छकच्छपी विलास भोगविकृतधीरतापदा ॥ ४ ॥ - रुचिरा + + + + + २० श्रीमुनिसुव्रतजिनस्तुतयः तवं मुनिसुव्रत ! क्रमयुगं नैनु केः प्रतिभावनधन ! " रोहितं नमति मानितैमोहरणम् । १३ नेतसुरमौलिरत्नविभया विनयेन विभा वनैघ ! नरो "हितं नैं मँतिमानितमोहरणम् ॥ १ ॥ - * अवितथम् भौ जो गो रुचिरा घैः । * न्जभ्जजा लगाववितथम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562