Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१२
Jain Education International
ऐन्द्रस्तुतयः
जयति जिनर्ततिः स विश्वमाघतुमीशSमदयतिमहितार्डर "किन्ने रीणामपाशम् १ । विर्सितमपि स्यन्ते नैवं स्में चित्तं
मदैयति मँहि तारं किन्नरीणां मपाशम् ॥ २ ॥ - मालिनी
+
अदितस्त्वतं जन्मसिन्धौ
परमैतरणहेतुश्छाययां भार्सेमानैः । विविध नय समूहस्थान संगत्यपास्ता
परमतरणहेतुश्छायँया भौऽसमानैः ॥ ३ ॥ —मालिनी
कलितमर्दैन लीलाऽधिष्ठिता चारु कान्तात् सदसि रुचितमारा धाम हर्ताऽपरम् । हर पुरुषत्ता तन्वती शर्म से
सर्दसिरुंचितमाद्धाऽहं तापैकारम् ॥ ४ ॥ - मालिनी -
+
+
+
[ १८ श्रीअर
+
१८ श्रीअर जिनस्तुतयः
+हरन्तं संस्तवीम्यहं त्वामरैजिन ! सततं भवोद्भवा-मानमद सुरसार्थवाचयैम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हता-मानमदसुरसार्थवाचं यंर्मेदं भरतांधिपादम् ॥ १ ॥ - * द्विपदी भीमभवं हैरन्तगर्तमदको पाटोप मैं तां
स्मरत रैणाधिकारमुदितापद मुँयम विरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थित रत्नरुचाऽरुणक्रमं
स्मरतरणाधिकारमुदितापद मुंद्य में विरतमुत्करम् ॥ २ ॥ -- द्विपदी भीमभैवोदधेर्भुवनमेकतो विधुशुंभ्रमञ्जस
+ ' संस्तवम्यहं त्वा हरन्तमरजिन !' इत्यपि पाठः । * षचुगौ द्वितीयषष्टौ जो लीर्वा द्विपदी ।
ऽभवदर्वतो येशोऽभिर्तरणेन नमोऽदितं " नयैमितं "हि तम् । जिनप सर्मेयमनन्तभङ्ग, जने ! दर्शनशुद्ध चेतसा
भवदतोय! 'शोभित! रणेन ने मादितं नै मितं हितम् ॥३॥ - द्विपदी
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/334078281df7433c178ff89408804dc8f0e110b51a4ba793f16d622b49ae18b5.jpg)
Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562