Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः ]
श्रीयशोविजयविहिताः
गिरी त्रिजगदुद्धार, भासमाना तैतान यो । श्रियो जीयाज्जिनाली सां, भासमानातानया ॥ २ ॥ -- अनु० वर्चः पापहरं दर्त्ते - सातं केवलिनोदितम् ।
त्राणां गहने, साँतङ्केऽवलिनोदितम् ॥ ३ ॥ - अनु० देः सदाः प्रज्ञयाः, शक्तिर्मत्या र्जिता दरौः ।
तस्यां ययां द्विषां सर्वे, शैक्तिमत्यजितादः ॥ ४ ॥ - अनु०
+
+
Jain Education International
+
+
१६ श्री शान्तिजिनस्तुतयः
+
अस्याभूद् व्रतघति नीतिरुचिरं " यद्येवं संसेवनीदक्षो भरतस्य वैभवयं साराजितं तन्वतः । लिप्सो: ( प्सो ! ) शान्तिर्जिनैस्य शासनर्हेचि सौख्यं जयेद् ब्रह्म भो— देक्षोऽदम्भैरतस्य वै भवमयं सारीजितं तन्वतः ॥ १ ॥ - शार्दूलविक्रीडितम् येषां चेतसि निर्मले शर्मवतां मोक्षध्वनो दीपिका
ratrani rai सुचिताऽरं भावनाऽऽभोगतः । ते" श्रीमज्जिनपुङ्गवा हतया नित्य विरक्ताः सुखं
प्रज्ञेला भवता क्रियासुरैचितारम्भावना भोगतः ॥ २ ॥ - शार्दूल • मदृष्टिमतं यतोत्रमभूते प्रध्वस्तदोषात् क्षिर्ता
+
वाऽऽचरोचितमानमोऽस्येदं भौवारिताऽपि ! है ' ।
१३
तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धय चित्ते निजे"
रोचं ! नारदं भावारिती पाप ॥ ३ ॥ -- शार्दूल ० शत्रूणां घनधैर्यनिर्जिर्तभया त्वां शासन स्वामिनी पातादाssa मानवा सुरहिता रूंच्या सुमुद्राऽऽजिषु । श्री शान्तिक्रमे युग्म सेवनरता नित्यं हतव्यग्रता
पातादीनतमा नर्वासु रहिताँ रुच्यों सुमुद्रांजिषु ॥ ४ ॥ -- शार्दूल०
+
+
8 यच्छ्रेयसे सेवना' इति पाठान्तरम् ।
+
+
१७ श्री कुन्थुजिनस्तुतयः जयेति निकुन्थुलो संक्षोभहीनो महति सुरणीनां वैभवे सन्निधाने । st भवति विनयं मानसं इन्त केषां
मर्हति सुरमणीनां वैभवे सन्निधाने ॥ १ ॥ मालिनी
११
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562