Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऐन्द्रस्तुतयः
[२१ श्रीनमिअति नर्गन्ति याशु भवती मैयि पारगता_वलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरी निरस्तमैदना रमणीहसिताऽ
वलितरसे हितानि सुरवा रसंभाजि तयाँ ॥२॥-अवि० यतिभिरधीतमहिमतं नयवहता
घनगमभङ्मानमरणरनुयोगंभृतम् । अतिहितहेतुतां दधदैपास्तैभवं रहितं
धनगमभङ्गमानेम रणैरनुं योग तम् ॥ ३ ॥-अवि० वितरतु वाञ्छित कनकरुग् अवि 'गौर्ययशो
हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनान्शिनी विलसितेन मुदं ददैती
हँदि तमामहाऽऽ भविनो दिवि मानवताम् ॥ ४ ॥-अवि०
२१ श्रीनमिजिनस्तुतयः यतो यौन्ति क्षिप्रं नैमिरघेवने 'ना तनुते
विभावर्योऽनाशमनलसमानं दिर्तमदः । दर्घद् भांसां चक्रं रविकरसमूहादिव महा
विभावयों नाशं कमनलसँमानन्दितमदैः॥१॥-शिखरिणी (६,११) भवोघृतं भिन्द्यात् (वि भवंभृतां भव्यमहिता
जिनानामार्योसं चरणमुदिताऽऽली करचित । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता
जिनानामायासंचरणमुदितालीकरचितम् ॥ २॥-शिख० जिनीनां सिद्धान्तश्चरैणपटु हुँर्यान् मम मनो
ऽपरीभूतिलोंके शमहितपदानामविरतम् । यतः स्याञ्चक्रित्वेत्रिदशविभुताद्या भवभृतां परी भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥-शिख०
+ यम्नस्भ ल्गाः शिखरिणी चैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f59da6399e8e607c3393d1b0e1b4f2a93dbcfc48326a204b56440b2ef5c84fce.jpg)
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562