Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 535
________________ ऐन्द्रस्तुतयः [२१ श्रीनमिअति नर्गन्ति याशु भवती मैयि पारगता_वलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरी निरस्तमैदना रमणीहसिताऽ वलितरसे हितानि सुरवा रसंभाजि तयाँ ॥२॥-अवि० यतिभिरधीतमहिमतं नयवहता घनगमभङ्मानमरणरनुयोगंभृतम् । अतिहितहेतुतां दधदैपास्तैभवं रहितं धनगमभङ्गमानेम रणैरनुं योग तम् ॥ ३ ॥-अवि० वितरतु वाञ्छित कनकरुग् अवि 'गौर्ययशो हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनान्शिनी विलसितेन मुदं ददैती हँदि तमामहाऽऽ भविनो दिवि मानवताम् ॥ ४ ॥-अवि० २१ श्रीनमिजिनस्तुतयः यतो यौन्ति क्षिप्रं नैमिरघेवने 'ना तनुते विभावर्योऽनाशमनलसमानं दिर्तमदः । दर्घद् भांसां चक्रं रविकरसमूहादिव महा विभावयों नाशं कमनलसँमानन्दितमदैः॥१॥-शिखरिणी (६,११) भवोघृतं भिन्द्यात् (वि भवंभृतां भव्यमहिता जिनानामार्योसं चरणमुदिताऽऽली करचित । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता जिनानामायासंचरणमुदितालीकरचितम् ॥ २॥-शिख० जिनीनां सिद्धान्तश्चरैणपटु हुँर्यान् मम मनो ऽपरीभूतिलोंके शमहितपदानामविरतम् । यतः स्याञ्चक्रित्वेत्रिदशविभुताद्या भवभृतां परी भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥-शिख० + यम्नस्भ ल्गाः शिखरिणी चैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562