Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 531
________________ १० Jain Education International ऐन्द्रस्तुतयः प्रभा वितरैतादर" सुरभियातारोहिणीहितisaरु चाऽपराजित कर । शमारोपिता । प्रभावितैरताssदरं सुरभियार्तता रोहिणी हिर्ताऽऽ गुरुचापराजितकरा मारोपिताँ ॥ ४ ॥ - पृथ्वी + + + + १४ श्री अनन्तजिन स्तुतयः + कलितमोदमनं तरैंसाऽऽभैये शिर्वपदे स्थितमस्तंभवापदम् । त्रिदेशपूज्यमर्नन्तजितं जिंनं कर्लितमोदमनन्तेरसाश्रये ॥ १ ॥ - द्रुतविलम्बितम् जिनवेश गततापदरोचितां प्रददेतां पदवीं मैम शार्श्वतीम् । दुरितद्वचना न कदाचना जिन वंशगतसा पदरोचिताम् ॥ २ ॥ - द्रुत० सुरसमानसदक्षरहस्य ! ते" मधुरिमागैम ! सोऽस्तु शिवायें नैः । जगति सुधा घनप्रभासुरसमानसदक्षर ! स्यते ॥ ३ ॥ द्रुत० [ १४ श्री अनन्त सदसिरक्षतिभा सुरवा जिन दित फलकेषु धनुर्धरा । जयति 'येयमिह प्रणेताऽच्युतों ससि रक्षैति भासुरवाजिनम् ॥ ४ ॥ - द्रुत० + + + १५ श्रीधर्मजिनस्तुतयः श्रीधर्म ! तवे कर्मद्रु- वारणस्य सदीयते ! | स्तवं कर्तुं कृतद्वेषि - वारणस्य सर्दी येते ॥ १ ॥ - अनुष्टुप् * अनुष्टुप जातिमा वक्त्र । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562