Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 527
________________ ऐन्द्रस्तुतयः [९ श्रीसुविधि अवैतु कैरिणि याता साऽहतो प्रौढभक्त्या मुंदितमलितापा या महामानसी मॉम् । वहति. युधि निहत्यानीकंचक्रं रिर्पूणा मुदितमकलितापाया महामानसीमाम् ॥ ४ ॥-मालिनी श्रीचन्द्रप्रभजिनस्तुतयः तुभ्यं चन्द्रप्रभ ! भवर्भयाद् रक्षते लेखलेखानन्तव्यापापमदमहते सन्नमोऽहासमाय ! । श्रेयाश्रेणी भृशमसुमंतां तन्वते ध्वस्तकामा नन्तव्यापाऽमद ! मैहते सनमोहाऽसौंय॥१॥ मन्दाक्रान्ता(४,१,७) "श्रेयो दैत्तां चरणविलुठनम्रभूपालभूयो मुक्तामाला समंदमहिता बोधिदानामहीनों । मोहापोहादुदितपैरमज्योतिषां कृत्स्नदोषै मुक्ता मालोऽसमदमहिता वोधिदानाऽऽमहीना ॥२॥-मन्दा. रङ्गन्दर्भङ्गः स्फुटनयमयस्तीर्थनाथेन चूला मालापीनः शमदमैवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवेतु गदितः श्रेयसे भक्तिभाजी मालापी नः शमैंदमवता सङ्गतोऽपायहृद् यः ॥ ३ ॥ मन्दा० सा त्वं वीडशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुंचि मंतिमतापाऽऽपदन्ताऽबलानाम् । दैत्से वज्राङ्कुशभृदैनिशं दर्पहन्त्री प्रदत्तप्राणा यो में शुचिमतिमता पापदन्ताईलानाम् ॥ ४ ॥ मन्दा. ९ श्रीसुविधिजिनस्तुतयः यस्यातनोद देवत॑तिमहं सु प्रभावऽतारे शुचि मन्दंरागे । ईहास्तु भक्तिः सुविधौ हूँढा में प्रभावतारे शुचिमैन्दरागे ॥१॥-+उपजातिः * मो नौ तौ गौ मन्दाक्रान्ता घचैः। + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिचतुर्दशधा। + Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562