Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४
+
Jain Education International
+
ऐन्द्रस्तुतयः
घृतसकाण्डर्धनुर्यतुं तेजैसा रहित सर्दया रुचिराजिताँ । मदहितोंनि परैरिहे रोहिणी
रहिता दया रुचिराजिता ॥ ४ ॥ - द्रुत०
+
+
+
+
५ श्री सुमतिजिनस्तुतयः
नैंम नमदमैरसदमरस
सुमतिं सुतं सदसदरमुदारमुदा ।
जनिताऽजर्नितापदपद
विभयं विभैवं $ नर्रकान्तं नर ! कान्तंम् ॥ १ ॥ स्कन्धकम्
भवभवभर्यैदाऽभयदा
वैली बलीयोदयोदयाऽमयामा ।
[ १ श्रीपद्मप्रम
दद्यादर्द्यामिति
शैमा शमादिष्टदिष्टबीज बीजों ॥ २ ॥ - स्कन्धकम् दमदेमसुर्गमं सुगमं
सर्दी सर्दीनन्दनं दविद्याविद् ! |
परमपरमस्मेर ! स्मर
महामहा धीरधीर ! समयं समम् ॥ ३ ॥ - स्कन्धकस् कली कॉलीरसरस
भावभावाय नयनसुखदाऽसुखदा । महिमहितनुता तेनुता
दिताऽदिताऽमानमानरुच्या रुच्यों
+
४ ॥ - स्कन्धकम्र
+
+
+
६ श्रीपद्मप्रभस्तुतयः पद्मंप्रभेश ! तँव यस्र्यं रैर्चिर्म सद्विश्वासमानसदयपर ! भाँति तस्य । 'नीचैः पैदं किमु पचेलिम पुण्यैसम्पद्
विश्वाऽसंमान ! सैंदयाऽपरे ! भावितस्य ॥ १ ॥ - - 1 वसन्ततिलका
S' नरनरकान्तं कान्तं ' इति ख पाठः । * ' भर ' इति ख- पाठः । स्भो जो गौ वसन्ततिलका ।
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8e430ad99215044a297f99c79e216ccb4c112a4e23391c1c0ab5ed16330c6bf0.jpg)
Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562