Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 523
________________ ऐन्द्रस्तुतयः [ ३ श्रीसम्भव२ श्रीअजितजिनस्तुतयः मुनिततिरपि यं न सय( शीर्ण )मोहाँ __ शमजितमारमदं भवन्दिताऽऽपत् । भज तमिहैं जयन्तैमाप्तुमीशं शमजितमोरमदम्भवन् ! दितापत् ॥ १ ॥-पुष्पिताना हरै रुचिर ! ददेजिनौ ! तं द्रा परमतमोहर ! यं भयानि दानम् । नियतमुपगता भवे लभन्ते परमतमोहरयं भैया निदानम् ॥ २ ॥-पुष्पि ० नयर्गहनमतिस्फुटानुयोगं जिनमतमुद्यतमानसा ! धुतारम् । जनन यजिहासया निरस्ता नि नमत मुद्यतमानसाँधुतारम् ॥ ३ ॥–पुष्पि ० पैविमर्पि दर्धतीई मानसीन्द्र महितमदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनाना__ महितमदं भवेतां महाधिकारम् ॥ ४ ॥-पुष्पि . + + + + + ३ श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं दत् त्वं भांविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताऽभाविनिभाऽवोऽरवारवाऽरण ! विश्वम् ॥ १॥ -स्कन्धकम् ( आर्यागीतीत्यपरनामकम् ) * 'निरस्तमोहा' इति ख-पाठः। नारल्गा नजजा अपरवक्त्रम्, गान्ते पुष्पिताग्रा। पूर्वार्धोत्तरार्धयोः पौवापर्यविपर्ययः स-प्रत्याम् । ६ चेऽटमे स्कन्धकम् । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562