Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 522
________________ * क - परिशिष्टम् । काशीज यात्राप्त न्यायाचार्यन्यायविशारदपदमहोपाध्यायश्रीमद्यशोविजयविहिता ॥ ऐन्द्रस्तुतयः ॥ १ ऋषभजिनस्तुतयः ऐन्द्रव्राँतनतो यथार्थवचनः प्रध्वस्तदोषो जगत् संयोगीतमहोदयः मतां राज्योंधिकाराजितः । आद्यैस्तीर्थङ्कृतां कैरोत्विर्ह गुणैश्रेणीर्दर्धन्नाभिभूः यो गीतमहोदयः शमवतां राज्योऽधिकारी जितः ॥ १ ॥ शार्दूलविक्रीडितम् ( १२, ७ ) Jain Education International उद्भूतानतिरोध बोधकलितत्रैलोक्यभावत्रजा स्तीर्थेशस्तरसीं महोदितैभयाऽकान्तः सदशापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा स्तीर्थे शस्त्रैरसा महोदितर्भैयाः कान्तः सैदा शौपदम् ॥ २ ॥ - शार्दूल ० जैनेन्द्र" स्मरतोऽतिविस्तरनयं निर्माय मिथ्यादृशां सङ्गत्यागमभङ्गमार्नसहितं द्यप्रभावि श्रुतम् । मिथ्यात्वं हैंरदूर्जितं शुचिकैथं पूर्ण पदनां मिथः सङ्गत्या गमभङ्गमासहितं हर्यप्रभा ! विश्रुतम् ॥ ३ ॥ - शार्दूल ० १,६,१०,र्थों जौंड्यं ईरते स्मृताऽपि भगवैत्यम्भोरुंहे विस्फुरत्सौभाग्या श्रयतां हिर्ती निर्देधती पुण्य भाविक्रम 1 मौत गः शार्दूलविक्रीडितं है: ( कलिकालसर्वश्री हेम चन्द्रसूरिकृत श्री छन्दोऽनुशासने ) । 'ताप्रतिरोध ' इति ख- पाठः । देवी वितनोतु वो" र्जिनमतं प्रोल्लासंयन्ती संदाऽ *सौ भाग्याऽऽश्रयतां हिर्तोंनि दर्धेती पुण्यप्रभादि मौ ॥ ४ ॥ - शार्दूल ० + + + + + For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562