Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 509
________________ #28 स्तुतिचतुर्विंशतिकायाः पाठ: प्रियङ्गुः फलिनीक कुपिप्पलीराजिकासु च फळं हेतुसमुत्थे स्यात् फलके व्युष्टि - लाभयोः । जातीफलेऽपि ककोले सस्य-बाणाग्रयोरपि ॥ फलियां तु फळीं (लं) प्राहुत्रिफलायां फलं कचित् । १४९ भर्ता स्वामिनि धारके ५९ १६२ रोऽपि गुझे भवने च तत्त्वे रामः पशुविशेषे स्यात् जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु च वाच्यवत् ॥ वनं कानन - नीरयोः भवः संसारसम्प्राप्तिश्रेयःशङ्कर जन्मसु मतं पूजित - सम्प मलं किट्टे पुरीषे च पापे च कृपणे मलः मानं प्रमाणे जादौ मानश्चित्तोन्नतौ गृ (प्र) हे खं निःसरणे वक्त्रे प्रारम्भोपाययोरपि यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च । शरीरसाधनापेक्षनित्यकर्मणि बोध्य (चोच्य १ ) ते ।। ११० ८५ hi तौ वाहने प रजः स्यादार्तवे शुभे । रजः परागे रेणौ च रजं च परिकीर्तितम् । तं सुरत-गुह्ययोः रभसो वेग-हर्षयोः वरोऽभीष्टे देवतादेर्वरो जामातृ - गृ (षि?) ङ्गन्योः । श्रेष्ठेऽन्यवत् परिवृतौ वरं कश्मीरजे मतम् ॥ वृषः स्याद् वासके धर्मे सौरभेये च शुक्रले । राशिभेदयोः शृङ्ग्यां मूषक - श्रेष्ठयोरपि ॥ वेणुर्वशे नृपान्तरे Jain Education International पृ० २८ ५० २ १४९ २ ३ ३८ १४९ २२ ५६ १७५ १११ ८५ १२५ प० टीकाङ्कः पृष्ठाङ्कः २०९ १७१ For Private & Personal Use Only . २ १४ २ ७ २ २१ ४ ७ १२४ १२५ २ १८३ २ ४८ २ ८१ २ १४२ २ ३६ २ २४३-२४४ १ २ २ r my r २ २ ३ २ २ २ २ १०९ ३७ १३२ ३२ २९२ १४८ २४ २१ १२९ तु, १ 'सन्धि' पृ० ५६, श्लो० ४। २ ' प्रस्थादौ' पृ० ८५, श्लो० ६ । ३ 'गुणे; रजः परागे रेणौ रजवत् परि०' पृ० १७६, श्लो० ३१ । ४ ' सुरते ' पृ० १७७, श्लो० ३९ । ५ अयं पाठो हैमेऽनेकार्थे (का० २ श्लो० १६९, मुद्रिते विश्वकोषे ( पृ० ४९, श्लो० २७ ) तु " वेणुर्भूपान्तरे वंशे " । २ १७४ २ २४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562