________________
م
م
टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठन पाठः
पृ० १० टीकाङ्क: पृष्ठाङ्क: कामं प्रकामेऽनुमतावस्यानुगमेऽपि च १८९ ४३ २ ८१ कीर्तिः प्रसाद-यशसोविस्तारे कर्दमेऽपि च ६१ ६६ २ ७३ को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावकेषु (च?) मयूरे च सुखशीर्षजलेषु कम् ॥ ४ क्रिया कर्मणि चेष्टायां करणं सम्पधावने । आरम्भोपायशिष्यार्थचिकित्साविकृतिष्वपि ॥ घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । घनं सान्द्रे दृढे दाढर्थे विस्तारे लोहमुद्गरे ॥ मेघमुस्तकयोश्चापि
८५ ४ २ चक्रवर्ती बल्लगणे चक्रवाके जिनः स्यादतिवृद्ध च बुद्धे चाहति जित्वरे ८५ तरसा बले च वेगे च तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके तुला पलशते राशौ भाण्डे सादृश्य-मानयोः तुला साम्ये मानदण्डे तॄष्णातिरेके औत्सुक्ये लालसा लोलयाच्चयोः दमस्तु दमथे दण्डे कर्दमे दमनेऽपि च ११० २ दवो दाव इव ख्यातो वनाग्नि-वनयोरपि १६२ २ धाम देहे गृहे रश्मौ चिह्ने स्थानाऽपराधयोः धिषणत्रिदशाचार्ये धिषणा धियि संमता ५१ ४६ २ ९३ नेभं तु नभसा साकं तपं च तपसा सह । रजं च रजसा सार्धं महं च महसा समम् ॥ नालीकं पद्मखण्डेऽब्जे नालीकः शरतल्पयोः (१)
२ १७ पङ्कः कर्दम-पापयोः
५ ४१ २ १२५ पत्रं स्याद् वाहने पर्णे पक्षे च शरपक्षिणाम् १२८ ३५ २ २८०
प्रसादोऽनुग्रहे काव्यगुण-स्वास्थ्य-प्रसत्ति(क्ति ?)पु ७९ २० २ १९१ १ करणे सम्प्रधारणे' पृ० ११९, श्लो०६०।२'क्षार्थचिकित्सानिष्कृतिष्वपि' पृ. ११९, श्लो०६०।३ "चक्रे गणे चक्रवाके " इति पाठः (पृ० १२९, श्लो० ४९)।४“ तरो बले च वेगे च" इति पाठः (पृ० १७७, ला० ३८)। ५ स्याद् दृश्य' पृ० १५२, श्लो०४०। ६ “तुला साम्ये स्तम्भपीठे" इति वैजयन्त्या (पृ०२२१, श्लो०१७)। ७ न विद्यते पाठोऽयं विश्व मेदिन्योः, किन्तु समस्ति चायं हैमानेकार्थे वैपरीत्यभाक् । ८"स्थाने जन्मप्रभावयोः" इति पाठः ( पृ० ९५, श्लो० १२१ । ९ नायं पाठो लभ्यते मुद्रिते विश्वकोशे, किन्तु प्राप्यते शवपमेदे (श्लो० ४६-४७) । १० “ शर खण्डेऽब्जे नालीकः शरशल्ययोः " इति पाठः (पृ० ११, श्लो० १११)।
سه ه ه م م م م م م م ه ع ع ع ع ع
م له *
ع ع
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org