Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 512
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठः टीकाङ्क: पृष्ठाङ्क लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे यः (जः) ४ ४. षष्ठोऽयं च न लघु वा प्रथमेऽर्धे नियतमार्यायाः ॥ वृत्त० पृ० २६ * वसुयतिरियमुक्ता मालिनी नौ मयौ यः का०प्र०१,स्त०२पृ०६२ ८४ रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी वृत्त० पृ० ४३) २ २४० * वसुयतिरियमुक्ता मालिनी नौ मयो यः का० १, ०१ स्त०२ पृ०६ २ ८४ * विज्ञेया स्रग्धरेयं(राऽसौ ?) मरभनययया वाहवाहैयतिश्चेत् । का० प्र०१, स्त० २ पृ० ६ २ १३९ श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् । द्विचतुःपादयोहेस्वमेतच्छ्लोकस्य लक्षणम् ॥ २ १३८ सूयाश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् वृत्त० पृ०४४ २ १८ पाणिनीये पाठः टीकाङ्कः पृष्ठाङ्कः । पाठः टीकाङ्क: पृष्ठाङ्क: अन्येभ्योऽपि (दृश्यते)(३-२-१७८)२ २२२ । कर्मण्यधिकरणे च अर्शआदिभ्योऽच् २ २२२ । किप् च. २ २५१ अष्टनः [ आ] संज्ञायाम् गोत्रोक्षोष्ट्रोरभ्रराज( न्यराजपुत्र(६-३-१२५) वत्समनुष्याजाद् वुञ्) २४३ आतोऽनुपसर्गे कः २ १७१ गोस्त्रियोरुपसजेनस्य आतो लोपः (इटि च) पा(इटिच) २ घुमास्था( गापाजहातिसां इलि) आत्मविश्वमातृ( जन )भोगोत्तर चजोः कुधिण्यतोः २ १२९ पदात् खः (५-१-९) २ ४५ ज्य च २ २४७ आन्महतः समानाधिकरण. टिट्ठाणञ्( द्वयसज्दनमात्रच्(जातीययोः)(६-३-४६) २ ४ तयप्ठकठकलकरपः) इगुपधज्ञाप्रीकिरः कः २ २२२ तस्येदम् उग्रंपश्येरंमद(पाणिंधमाश्च) २ २९ | यतिस्यतिमास्था( मिति किति) २ २४७ उपमितं व्याघ्रा(दिभिः सामा न ध्याख्यापूमूछिमदाम् २ ९६ न्याप्रयोगे) २ ४३ न निर्धारणे उरण रपरः २ २०९ । बहुवचनस्य वस्नसौ २ ऋग्रेभ्यो डीप् २ १५१ | भव्यगेय(प्रवचनीयोपस्थानीयऋइलोमेत २ १२९ ___ जन्याप्लान्यापात्या वा) २ २३१ कर्मण्यण २ १४५ | यरोऽनुनासिकेऽनुनासिको वा २ ९ १“हरवं सप्तमं दीर्घमन्ययोः" इति श्रुतबोधे (पृ०६)। م م م م १५१ १७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562