Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 510
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठ: पृ० व्यूहः स्याद् वळविन्यासे निर्माणे वृन्द- तर्कयोः १८० १९० ६१ शं कल्याणे सुखेऽपि च शान्तिः शमेऽपि कल्याणे सव प्रशस्ते विद्यमाने सा(शा) र : शबल - वातयोः ५७ १२६ साल : पादपमात्रे (i) स्यात् प्राकारे (शङ्कुकद्रुमे ) १५० 'हितं पेये गते धृते हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयो: ' वैजयन्तीकोशे आतङ्कस्तु दर–त्रासौ भीतिर्भीः साध्वसं भयम् मौलि कोटीरमुष्णीषं किरीटं मुकुटोऽस्त्रियाम् (पातालकाण्डे श्लो० १३५ ) व्याडिकोशे अस्तं सुवर्णे वनोपान्ते धरित्री धारणी विश्वं लोकः क्षेमेषु शाश्वतम् शब्दप्रभेदे रजेनापि रजः समम् (श्लो० ४८ ) लक्ष्मीर्हरेः स्त्रियाम् ( श्लो० ४५ ) Jain Education International शब्दार्णवे १९२ प० टकाङ्कः पृष्ठाङ्कः ६ २ २३९ ४८ २ ३२ ६२ २ १३ १३ २ १२२ २९० २८० १०१ For Private & Personal Use Only २० २ १५ २ २ २ ७२ २ ५४ २ २३४ m m ३ ३ आली पाली सखी श्रेणी राजी पङ्की वीथी इत्यादयः शब्दा दीर्घ ईकाराः पिङ्गलः स्वर्णवर्णवत् मेचकः कृष्णनीलः स्यात् अतसीपुष्पसन्निभः शाश्वते मॅणयः स्यात् परिचये याच्ञायां सौहृदेऽपि च २ २ ९५ ३ २ २ ८२ २७६ २४७ १९५ ११५ ९० १८० २१६ २ ७३ १ पाठोऽयं वर्तते हैमानेकार्थे (का० २, श्लो० २२४ ) अपि । २ " गते धृते पथ्ये " इति पृ० ५७, श्लो० ९ । ३ नायं पाठः समुलपभ्यते वैजयन्त्यां, किन्तु एतादृक् पाठोमरे (श्लो० ४०३ ); स चैवम्चतुईश दस्त्रासो भीतिभीः साध्वसं भयम् " । ४ नायं पाठः समस्ति शाभ्वतकोशे, किन्तु विद्यतेऽयं वैजयन्त्यां (१० २४२, श्लो०४४ ) । 66 www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562