Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 519
________________ १२४ स्तुतिचतुर्विशतिकायाः पाठः टीकाङ्कः पृष्ठाङ्क: रसतरङ्गिण्याः शृङ्गारतिलकटीकायाम राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं ___ २ १३९ नागा नागात्मजाधू नभसितधवलं यद्वपुर्भूपयन्ति । या रामारागिणी भून्मतिरिति यामिनों येन वोऽदाहि मारः । स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु विभ्रत्रिनेत्रः ॥ रसमञ्जयाँ भानुकरमिश्रकृतायाम् गतागतकुतूहलं नयनयोरपाङ्गावधि २ १० स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ केचित्-* हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः। २ १० विकारो नेत्रजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः॥ अन्ये-योषितां यौवनजो विकारो विभ्रमः अपरे–मदहर्षरागजनितो विपर्यासो विभ्रमः यथानिमित्तमासना-२ १० दुत्थाय अन्यत्र गमनं, पियकथामाक्षिप्य सख्या सहालापन, मुधैव हसितक्रोधी, पुष्पादीनां सहसैव परित्यागः, वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं च । मातृ(का)प्रकरणे दितिर्माता च दैत्यानां देवानामदितिस्तथा । ३ २०५ विनता पक्षिणां माता कद्रुः पन्नगमातरि । * 'आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम् १ २०३ वाग्भटालारे यमक-श्लेष-चित्रेषु बवयोर्डलयोन भित् ( प० १, श्लो० २०) १ ६०॥ १ विद्यतेऽयं पाठः श्रीदेवेन्द्रसूरिकृते पार्श्वस्तोत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562