Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 517
________________ स्तुतिचतुर्विशप्तिकायाः पाठ: ع ع ع ع ع ع م १८५ टीकाङ्कः पृष्ठाङ्क: अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये ॥ इण् सिजि इणः सिलोपे गादेशो वक्तव्यः २५३ इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात् ।। ऋटुरषाणां मूओं २१६ कृदिकारात् कृदिकारादक्तिनो वा ङीप् २ १९५ गौरादित्वात् ङीष् २ १५० धर्मप्रजासम्पन्ने दारे नान्यं० (अभि० का०३,श्लो० १७७, पृ०२१)२ ९ न निष्ठादिषु २ १५ परमोत्तमोत्कृष्टाः पूज्यैः प्रकान्तपसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते १-२ १८५ प्राण्यङ्गतूर्यसेनाङ्गानाम् भुवश्च वाच्यः ४८ वा धेटां शोछो षोघ्राधेट १७ स्त्रीलिङ्गने वा बहुवचनान्तश्च (अभि० का०४, श्लो०११,पृ० ४५२)२ एके-अर्थसमाप्तिः पदम् २ १५८ अन्ये-स्यावन्तं त्याद्यन्तं च तत् अपरे-एकाधिकपश्चाशत्कोव्योऽष्टौ लक्षकाः ते द्वे (हे ? ) साश्च। २ १५८ षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुनः॥ वर्णाष्टकमेकपदे श्लोकाना मानमागमस्योक्तम् । २ १५८ जिनभाषितस्य सैकादशाङ्गापूर्वस्य विद्वद्भिः॥ कुमारसम्भवे * विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ( स०१, श्लो०५९) २ ११६ भारवीये स्वभावपक्राण्यलकानि केषां (तासाम्) २ १०५ १पाणिनीये (२-१-६१) तु 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । इति पाठः । २ 'शाच्छासा. प्राधेटो वो (इति वक्तव्यम् ) इति सारस्वते (सू० ७२६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562