Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्ततिचतुर्विशतिकायाः
पाठ:
टीकाङ्कः पृष्ठाङ्कः सुधाकलशकोशे उमा धान्यविशेषे स्पान गौरी-श्री-कीर्ति-कान्तिपु
सुभृतौ समूहवाचको वारः वारो वेश्यागणः स्मृतः
हट्टचन्द्रे क्रोडा हावा तथा दारा त्रय एते यथाक्रमम् । कोडे हावे च दारेषु शब्दाः प्रोक्ता मनीषिभिः॥
हारावल्याम् पारालिन्दी( १ )स्तरङ्गो नौः
'हैमानेकार्थे वीथी वर्त्मनि पकौ च गृहाङ्ग नाट्यरूपके कॉ० २, श्लो० २३४ २ २७
छन्दोलक्षणानि अयुजि नयुगरेफतो यकारो युजि च नजौ वृत्तरत्नाकरे पृ०४९ २ २९
जरगाश्च पुष्पिताना * उपेन्द्रवजा जतजा गयुग्मौ(ग्मम् ) कॉ० प्र० १, स्त० २ पृ०५ २ १०५ * ख्याता वसन्ततिलका तभजा जगौगः का० प्र० १, स्त०२ पृ०६ २ ७३ चतुर्ग्रहैरिह रुचिरा जभौ जसौ
२ २१६ * तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः वृत्त० पृ० २५ २ २९१ * द्रुतविलम्बितमत्र नभौ भरौ का० प्र० १, स्त० २ पृ० ६ २ १६१ द्रुतविलम्बितमाह नभौ भरौ
वृत्त० पृ० ३९ २ ५१ * नसमरसला गः षड्[भिः]वेदैहयैहरिणी मता
२ १२५ * मन्दाक्रान्तामभनततगागो यतिवेदषड्भिः का०प्र०१,स्त०२ पृ०६ २ ९६ * यतिसुकृता जसौ जसयलाश्च पृथ्वी गुरुः ,, स्त० २ पृ० ६ २ १५१
यदि भवतो नजौ भजजला गुरुनकुटकम् वृत्त० पृ० ४३ २ २२८ १ मुद्रितोऽयं ग्रन्थः 'निर्णयसागराख्ययन्त्रालये शाके १८१८तमे वत्सरे । २ प्रकाशितोऽयं ग्रन्थः श्रुतबोधसहितः क्षेमराजश्रीकृष्णदासश्रेष्ठिना शके १८४३तमेऽब्दे ।
३ श्रीअमरचन्द्रसूरिकृतायां काव्यकल्पलताऽऽख्यायां कविशिक्षायां प्रथमे प्रताने द्वितीये स्तबके पञ्चमे पृष्ठे इत्यनेन ज्ञेयम् । अत्र पृष्ठाङ्को दीयते साहित्योपाध्ययिमानवल्युपाख्यरामशास्त्रिसम्पादितावृत्त्याचारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b02c0a4efeadf817dfa4b1bc8ee72c45f51c2eb7cf5f542d11daffcdd5a528d5.jpg)
Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562