Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्तुतिचतुविशतिकायाः पाठ:
पृ० १० टीकाङ्कः पृष्ठाङ्कः अल्पे च त्रिषु पुंसि स्यात् ( हस्तिजात्यन्तरे शनौ ।। )( दद्रिके ) । रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ( तद्विके) ८८१७ २ ८३ वा(१) प्रचेतसि जानीयादिवार्थे च तदव्ययम् (वैकके)१७१ १ २ २८५ शक्तिरखान्तरे गौर्यामुत्साहादौ बले स्त्रियाम् (तद्विके) ६१ ६१ २ १६७
रभसे खियां सामाजिके गोष्ठयां द्युति(यूत)मन्दरयोः सभा
विश्वकोशे अघं तु व्यसने प्रोक्तमघं दुरित-दुःखयोः
२ २३१ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे ५९ ३१ २ १६४, २६९ अरं शीघे च चक्राङ्गे शीघ्रगे पुनरन्यवत् १२५ ३ २ ४५ अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च निर्दिष्टम् ।
१९० ४८ २ १०१ अष्टापदं स्यात् कनके सारीणां फलकेऽपि च । अष्टापदश्च शरभे चन्द्रमल्ल्यां च मर्कटे ॥ ८१ ४२ २ १७० आयतिः संय(ग)मे दैर्ये प्रभावागामिकालयोः ६९ १५८ २ १६३ आरम्भस्तु त्वरायां स्यादुधमे वध-दर्पयोः आराद् दूर-समीपयोः
१८७ १५ २ ११९ आलिः पङ्क्तौ च सख्यायां सेतौ च परिकीर्तिता। विशदायेऽपि स्यादालिः
२ ८४ आशुीहौ च सत्वरे
१६८ १२ २ १०३ इनः सूर्ये नृपे पत्यौ
८५ १ २ ५४ इतिः प्रवासे डिम्बे स्यादतिवृष्टयादिषट्सु च ६० ५४ २ १९१ उमा सीता(ऽतसी) हैमवती हरिद्रा-कीर्ति-कान्तिषु ११२ ३४ २ २५७ कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके १०७ ७ २ ३४
केलधौतं रूप्य-हेम्नोः कलधौतः कलध्वनौ ७१ १९० २ १५४ १ श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे (चौखम्बासंस्कृतग्रन्थमालायां) अत्र सूचितोल्लेखानां बहुशः साम्यं दहश्यते, अत एतरकोशाधारण पृष्ठपयाङ्कः पाठान्तरं च सूच्यते मया । २ 'पातक-दुःखयोः' इति पाठान्तरं (०२९, श्लो० १) । ३ " तुरायां " इति पृ० १०९, श्लो० ३० । ४ "आलिस्तु विशदाशये । आलिः पङ्क्तो नसल्याच" इति पृ० १५२, श्लो० ३७१५ पाठोऽयं वर्तते हैमानेकार्थे (का० ४, श्लो० १४७८) अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ca99ae7e386353a6dbe946a709a29bd87e08839edcb48bc93ec43dcbac7caebf.jpg)
Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562