Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 500
________________ ع ه م م टीकाचतुष्टयान्तर्गतसाक्षीमूतपाठाः पाठः टीकाङ्कः पृष्ठाङ्क: सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ ( का० १, श्लो० २८, पृ० ११) २ १९४ हरिप्रिया पनवासा क्षीरोदतनयाऽपि च २ २४० हलिप्रियः नीपः कदम्बः २ ३४ हासस्तु हसनं हस: हेषा हेषा तुरङ्गाणाम् अमरकोशे अम्बरं व्योम्नि वाससि ( श्लो० २६९८) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु अर्यः स्वामि-वैश्ययोः अलकाश्चूर्णकुन्तला असुरा दैत्य-दैतेय-दनुजे-न्द्रारि-दानवाः अस्तस्तु चरमः क्ष्माभृत् अस्त्रियां समरानीकरणाः कलह-विग्रहौ २ ४५ अस्त्री कमण्डलुः कुण्डी २ १३९ अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् आङीषदर्थेऽभिव्याप्तौ सीमार्थे योगजेऽपि च ( धातुयोगजे ?) २ आरामः स्यादुपवनं आलस्यः शीतकोऽलसः م م م م م م م २ ७० مه له १ मुद्रिते अभिधानचिन्तामणिवृत्तौ तु ' सर्वो नाम महासत्त्वः कुले' इति पाठः ॥ २८ ॥ २ निर्णय सागराख्यमुद्रणालये मुद्रितोऽयं ग्रन्थः १९२१तमे एसवीयाब्दे । तस्य चेदमष्टमं संस्करणम् । अस्मिन् ग्रन्थे श्लोकास्थाने श्लोकार्धानामङ्गका वर्तन्ते । मयाऽपि ' श्लो०' इति संज्ञया श्लोकार्धसङ्ख्याङको - सूचि, अन्यत्र तु श्लोकाङ्कः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562