________________
पाठ:
* मेघवह्निरिरम्मदः
17
मोहो मौढवं चिन्ता ध्यानम् मौलिः किरीटं कोटीरमुष्णीषम्
यमः कृतान्तः पितृदक्षिणाशामे तात्पतिर्दण्डधरोऽर्कसूनुः
यानं युग्यं पत्रं वाई ( ह्यम् ) * ययुरश्वोऽश्वमेधीयः
टीकाचतुष्टयान्तर्गत साक्षीभूतपाठाः
* रथाङ्ग रथपादोऽरि चक्रं धारा पुनः प्रधिः
राजिलेंखा ततिर्वीथी माल्याल्यावलिपङ्क्तयः * रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् रोचिरुस्ररुचिशोचिरं शुगोज्योतिरर्चिरुपधृत्य भीशवः राद्धसिद्ध कृतेभ्योऽन्तः आप्तोक्तिः समयागमौ
"
लक्ष्मीः पद्मा रमा
लीला विलासो विच्छित्तिः
लायः सेरिभो महः
लूने छिन्नं छितं दितं खण्डितं ( छेदितं १ ) वृक्णम् वज्रं त्वशनिर्ह्रादिनी स्वरुः शतकोटिः पविः शवः वाह वाजी यो हरिः
* वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती वार्क्ष व गहनं झषः कान्तारं विपिनं कक्षः वासयोग्य (ग)स्तु चूर्ण स्यात् विहगो विहङ्गम-खगौ पतगो विहङ्गः शकुनिः शकुन्ति शकुनौ वि-वयः - शकुन्तः हृन्दं चक्रकदम्बके समुदायः पुत्रोत्करौ संहतिः वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः
व्योमान्तरिक्षं गगनं घनाश्रयः
१९
Jain Education International
For Private & Personal Use Only
टीकाडूः पृष्ठाङ्कः
१
२८
३
४
२
२
* योषा योषिद्विशेषास्तु
४ २२३
रक्तौ च पद्मप्रभ-वासुपूज्यौ (का० १, श्लो० ४९ ) शुक्लौ च चन्द्रप्रभ - पुष्पदन्तौ । कृष्ण पुनर्नेम-मुनी विलीनौ श्रीमाल - पार्श्वे कनकत्विषोऽन्ये ॥
२
१२९,२०९
२
२
२५९
२,३ २७
२
२
२
३
४
४
४
४
२
२
२
२
२
२
२
३०
४
४
६०
२३४
२
४५, १९०
२०५
१४
१०९
६८
१८९
१८९
२०१
३५
१७८
१९२
१४
२९
२३८
१०३
३२
१३४
२९
२१२
१७५
६८
www.jainelibrary.org