________________
टीकाचतुष्टयान्तर्गत साक्षीभूत पाठाः
पाठ:
चला शम्पाsचिरप्रभा चारित्र - चरणे अपि
जगती मेदिनी रसा जालं निवहसञ्चय: ( यौ) जितो भग्नः पराजितः या कुर्वसुमती मही
तरवारिकौक्षेयकमण्डलाग्रा असिॠष्टिरष्टी तपनीयचामीकरचन्द्र भर्मार्जुननिष्ककार्तस्वर कर्बुराणि
तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः तामरसं महोत्पलम् तत्सदस्त्वमराः
तितिक्षा सहनं क्षमा * त्रासस्त्वाकस्मिकं भयम्
19
दलितं स्फुटितं स्फुटम् * दवो दावो वनवह्निः
39
द्वारा: क्षेत्रं वधूर्भा * दैर्घ्यमायाम आनाहः
* धनुश्चापोऽस्त्रमिष्वासः कोदण्डः धन्वकार्मुकम्
19
धात्री धरित्री धरणी * धामागारं निशान्तं च
धिषणः फल्गुनीभवः ध्वान्तं भूच्छायान्धकारम् निर्वाणं ब्रह्म निवृतिः
निशा निशीथिनी रात्रिः *शर्वरी क्षणदा क्षपा निष्णातो निपुणो दक्षः
* नीपः कदम्वः सालस्तु
पञ्चशाखः शयः शमः । हस्तः पाणिः करः
Jain Education International
For Private & Personal Use Only
२०१
टीकाङ्कः पृष्ठाङ्कः
४
१९२
४
२२६
४
६२
४ १५
४
१९६
२ ७३
२ २६९
२ २५३
६२
२५५
६६
४ २५९
२ १५६
२ ९३
४
१७२
३
४
४
१
८९
२
२०५
४
४३
४
८२
४
१५२
२
१६१
२
२७५
२
७०
२ ९४
४
१६५
४
२७६
२
५४
२
९२
२
२१२
४
१६१
www.jainelibrary.org