Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिन स्तुतयः ]
स्तुतिचतुर्विंशतिका
१९१
हैम: (का० १, श्लो० २९ ) । हे अम्ब ! - मातः । । ' अम्बादीनां घौ ह्रस्वः' (सा० सू० २०१ ) इत्यनेन ह्रस्वत्वम् । दण्डकच्छन्दोऽदः । ' तदूर्ध्वं चण्डवृष्ट्यादि - दण्डकाः परिकीर्तिताः' इति च तल्लक्षणम् ॥ इति श्रीमहाराजाधिराजपादसाहश्री अ कब्बर सूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थ करमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधान साघनप्रमुदितपातिसाहश्री अकब्बर जलालदीनप्रदत्तषुस्फ हमाराभिधानमहोपाध्यायश्रीसिद्ध (द्धि) चन्द्रगणिविरचितायां शोभनाचार्यनाम्ना विहितायाः शोभनस्तुतेः टीकायां श्रीमहावीरतीर्थकरस्येयं स्तुतिवृत्तिः । तत्समाप्तौ च समाप्ता श्रीशोभनस्तुतिवृत्तिः ॥
सौ० वृ० - सरभसेति । हे 'अम्ब!' हे मातः! । 'अम्बादीनां धौ ह्रस्वः ' ( सा० सू० २०१ ) इति वचनात् हे अम्ब! | हे अम्बिके । सिद्धायिकापरना स्त्रि ! देवि ? । पुनः (?) सरभसं - सहर्ष सवेगं यथा स्यात् तथा नतः प्रणतो- यो नाकिनां देवानां नारीजनः - स्त्रीगणः तस्य उरोजाः स्तनाः तेषां पीठी-स्थली तस्यां लुठन्तः इतस्ततः चलन्तो ये ताराः-निर्मला हाराः - मौक्तिकमालाः तेषां स्फुरन्तः - देदीप्यमानाः रश्मयः - किरणाः तैः कृत्वा सारं प्रधानं कर्बुरं वा क्रमाम्भोरुहं चरणपद्मं यस्याः सा सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहार स्फुरद्र श्मिसारक्रमाम्भोरुहा, तस्याः सं० हे ' सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्र श्मिसारकमाम्भोरुहे । त्वं भवती भव्यलोकं सुतरां परं प्रकर्षेण अव इत्यन्वयः । 'अव' इति क्रियापदम् । का कर्त्री ? | 'त्वम्' | 'अव' रक्ष | के कर्मतापन्नम् ? | 'भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ? ।' सुतरां ' अतिशयेन शोभनतरं भवति यथा स्यात् तथा । किंविशिष्टा त्वम् ? । परमं प्रकृष्टं अतिशयेन वसु-तेजो यस्य स तादृशः अङ्गजः - पुत्रो यस्याः सा 'परमवसुतराङ्गजा ' यद्वा पमवसुतरौ द्वौ अङ्गजौ यस्याः सा 'परमवसुतराङ्गजा' । पुनः किंविशिष्टा त्वम् ? | आरावेण - शब्देन हुँकारेण सन्तः - विद्यमाना नाशिताः - त्रासिताः अरातीनां शत्रूणां भाराः समुदाया यया सा 'आरावसन्नाशिवारातिभारा' । पुनः किंविशिष्टा त्वम्? | हारवत् तारा- उज्ज्वला निर्मला 'हारतारा'। पुनः किंविशिष्टा त्वम् ? । बलं शरीरसामर्थ्य क्षेमं कल्याणं तद्द्द्वयं ददातीति 'बलक्षेमदा' । पुनः किंविशिष्टा त्वम् ? । 'भासिनी' तेजोभरैर्दीप्ता - भासनशीला । हे 'अजित! | ( अनभिभूते । ) । हे ' संस्थिते ! ' अध्यासिते ! । कस्मिन्? | 'गजारौ' गजस्य अरिः-शत्रुः गजारिः तस्मिन् गजारौ, सिंहाधिरूढा इत्यर्थः । पुनः किंविशिष्टा त्वम् ? | 'अमदा' मदरहिता, निरहङ्कारिणीत्यर्थः । कस्याम् ? । 'भासि' स्वप्रभायाम् । पुनः किंविशिष्टा त्वम्? ‘असन्ना’ अखिन्ना - श्रमरहिता । पुनः किंविशिष्टा त्वं ? । शितः- तीक्ष्णीकृतः य और ः-निर्धूमाङ्गारः स्वर्णस्याड्कुशाग्रं वा तद्वदतिशयेन भा-प्रभा यस्याः सा ' शितारातिभा'। किंविशिष्टे गजारौ ? | क्षणरुचि:- विद्युत् तद्वद् रुचिरा मनोहरा उरवः - महत्यः चञ्चन्त्यो- दीप्यमानाः तादृश्यो याः सटाः ताभिः सङ्कटः- सङ्कीर्णः तादृशः उत्कृष्टो यः कण्ठः- निगरणः तेन उद्भटः- प्रधानः क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटः तस्मिन् क्षणरुचिरुचिरोरुचश्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटे । पुनः किंविशिष्टे गजारौ ? :
१ श्री भाण्डारकर ऑरियेन्टल इन्स्टिटयुट्संज्ञक संस्थायाः प्रत्यां तु अयं पाठः - इति निरतीचारचारित्राः, सौजन्यगुणशालिनः । भ्रातरो भावचन्द्राहा, आद्यादर्शमलीलिखन् ॥ भद्रं भूयाल्लेखकपाठकयोः ।
या पुस्तके दृष्टं, तादृशं लिषि ( ख ) तं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
फाल्गुना सितद्वितीयायां लिपीकृतं पं० सुमतिविजयगणिशिष्यभुजिष्यमुनिरामविजयेन
श्रीः ॥ कल्याणमस्तु ॥ श्रीः । छः ॥
संवत् १७५८ वर्षे वाचनार्थे श्रीवरहानपुरखरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c5ac94bd53f74e5d49f70fc6809590f09d9bae1efb68bcfdd95c683b9964a7b5.jpg)
Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562