Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिमस्तयः]
स्तुतिचतुर्विशतिका
(अथ प्रशस्ति:-)
श्रीमत्तपागच्छसुधीर्वतन्द्रः
श्रीहीरविजयाभिधसूरिचन्द्रः । यदुक्तिमाकर्ण्य दयाईचेता।
बभूव साहिश्रीअकबराख्यः॥१॥ -उपजातिः जेजीयाख्यकरोख्यमोचनयतं स्वाज्ञां चिरं ग्राहिता
नेके निर्वृतयोऽक्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात्
शुद्धाः शुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ २॥ -शार्दूल० तत्पढे विजयादिसेनसुगुरुर्जातः सुधादीधिति
स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्धकमः। श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर
स्तस्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन(शीत ? )द्युतिः॥ ३॥ -शार्दूल. तत्पद्देऽजनि शीतरश्मिसदृशः संविज्ञचूडामणिः
श्रीज्ञानाद्विमलाभिधानसुगुरुः सूरीशवास्तोष्पतिः। तत्पट्टाम्बरभास्वदर्कसदृशोऽनूचानवयोपमः
सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥४॥ -शार्दूल० रम्या शोभनपण्डितेन विहिता श्रीमजिनानां स्तुति
स्तदृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता
एकैकस्य पठ(द)स्य युक्तिशतशो व्याख्या कृताऽनेकशः॥५॥ -शार्दूल सौभाग्यसूरिणा चेयं, कृता वृत्तिर्मनोरमा। बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ ६॥ -अनु० श्रीज्ञानविमलसूरीश्वरेण संशोधिता चेयम् ।
वसुमुनिमुनिविधु(१७७८)वर्षे माघोज्ज्वलसप्तमीदिवसे॥७॥-आर्या इति श्रीप्रशस्तिः त्वस्तिकारिणी भूयाद भूरिभक्तिभृतां जनानाम् । लेखकपाठकयोर्मङ्गलमालिका बालिकावदालिङ्गतुतराम् ॥ इति श्रेयःघेणयः सन्तु । स्तुतिः समाप्तिमार ।
अङ्केन्दुगजभूवर्ष( १८१९)-मिते मास इषे सिते। कमेवाश्यष्टमीयुक्त, श्रीमत्सूरतबन्दिरे ॥१॥ अनु० प्रौढाह्वयेन प्रालेखि, साधुना पुस्तकं शुभम् । आयादिविजयप्रान्त-स्तस्य हेतोर्मया मुदा ॥ २॥ युग्मम् लेखनं पेषणं तुल्यं, बुधा मुधा वदन्त्यपि। लेखने मात्र संरोधः पेषणे गावचेष्टितम् ।। ३ ।। -अनु०
यादृशं लेख्यपत्रसङ्घाते दृष्टं तादृशमलेखि । १ कर्मसाक्ष्यष्टमीयोगे इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f4f0fb23f7429607379f2ff62ab90880ad361f19fc9842c219960172dedf1888.jpg)
Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562