Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अ. परिशिष्टम्
पृष्ठम्
पशिः
२२
२८
स्तुतिचतुर्विंशतिकायाः
॥ पाठान्तराणि ॥ (मुनिराजश्रीचतुरविजयसङ्कलितानि )
- - मुद्रितपाठः
पाठान्तरम् चतुर्विशतिजिनस्तुतीः
चतुर्विशतिजिनानां स्तुती संपूर्वः
संपूर्वकः हेर्लोपः
हेलक संस्कृतवचनेष्वपास्तमानमलः संस्कृतवचनस्वपास्तमानमलः निष्पादयेत्यर्थः
निष्पादयेत्यन्वयः आपद्-विपद्
आपद्-विपत्तिः मन्दा आरवा येषां ते
मन्द आरवो येषां ते युष्मभ्यं पान्तु
युष्मान् पान्त नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापय- नोच्चै ल्पनेन अन्येषां स्वं ज्ञापयन्तीति भावः।
न्तीति भावः। सुष्टु मान्यते-पूज्यते आभिः इति समासः सुष्ठु मान्यते-पूज्यते इति सुमनसः पत्पदोऽनिश्चरणोऽस्त्रीषु
पत्पदोऽनिश्चरणोऽस्त्रीति दीर्णोऽङ्गजो यैस्ते
दीर्णोऽङ्गजो येषां ते स्थापयन्ती
स्थापयती प्रथमपुरुषैकवचने णप्
प्रथमपुरुषैकवचनं गए तीर्थकरागम !
तीर्थङ्करागम ! मारो-मदनो
मार:-कामः 'द्वन्द्वः '
'इतरेतर द्वन्दः'। तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह मच्छब्दसाचिव्याद यच्छन्दघटनामाह तादृशैः मानवैः
तादृशैरपि मानवैः ततश्चायमर्थः
तयोश्चायमर्थः तत्पुरुषः
उभयत्रापि तत्पुरुषः धर्मचक्रवर्तिनः
धर्मचक्रवर्तित्वेन न्याय्यमेव तथापि
तथापि न्याय्यमेव प्रणिपातविषयीकुरु
प्रणिपातविषयीकुरुष्व द्रुतविलम्बितमाह नभी भरी द्रुतविलम्बितमत्र नभौ मरौ उन्मुत्-हर्षवम्
उन्मुत्-उद्गतहर्षम
१०
२९
२३
२८
२७
२६ । २०
५०
१३
६४
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/728825b4ee036b1d63a27cb2d316b8b8dbb433f396ed02e8ec7a85e927890a3f.jpg)
Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562