Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः
स्तुतिचतुर्विशतिका नतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभ० 'कर्मधारयः।। स्फुरन्तश्च ते रश्मयश्च स्फुर० 'कर्मधारयः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभ० 'तत्पुरुषः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारे सरभ० ' तत्पुरुषः' । अम्भसि रोहन्तीत्यम्भोरुहाणि ' तत्पुरुषः । अम्भोरुहे इवाम्भोरुहे । क्रमौ च ते अम्भोरुहे च क्रमाम्भोरुहे 'कर्मधारयः ।। सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे यस्याः सा सरभ० 'बहुव्रीहिः। । तत्सम्बो० हे सरभ० । परमं वसु ययोस्तौ परपरमवसू । अतिशयेन परमवम् परमवसुतरौ । अङ्गाज्जायते इत्यङ्गजी 'तत्पुरुषः । परमवसुतरौ अङ्गजौ यस्याः सा परम० 'बहुव्रीहिः ।। सम्यग् नाशितः सन्नाशितः ' तत्पुरुषः' । आरावेण सन्नाशितः आराव० ' तत्पुरुषः। । अरातीनां भारोऽरातिभारः 'तत्पुरुषः। । आरावसन्नाशितोऽरातिमारो यया सा आरा० 'बहुव्रीहिः' । न जितोऽजितः । तत्पुरुषः । तस्मिन्नजिते । अम्बिकासम्बोधनपक्षे तु न जिता अजिता तत्पुरुषः । तत्सम्बो० हे अजिते ! । हारेण हारवद् वा तारा हारतारा ' तत्पुरुषः' । बलं च क्षेमं च बलक्षेमे इतरेतरद्वन्द्वः ।। बलक्षेमे ददातीति बलक्षेमदा ' तत्पुरुषः । क्षणं रुचिर्यस्याः सा क्षणरुचिः 'बहुव्रीहिः ।। क्षणचिवद् रुचिराः क्षणरुचि० 'तत्पुरुषः । चञ्चन्त्यश्च ताः सटाश्च चञ्चत्सटाः 'कर्मधारयः । उरवश्व ताः चञ्च
सटाश्च उरुचञ्चत्सटाः 'कर्मधारयः' । क्षणरुचिरुचिराश्च ता उरुचञ्चत्सटाश्च क्षणरुचि. 'कर्मधारयः।।क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचि. 'तत्पुरुषः।। उत्कृष्टथासौ कण्ठश्च उत्कृष्टकण्ठः 'कर्मधारयः।। (क्षणरुचिरुचिरोरुचञ्चत्सटासडून्टश्चासौ उत्कृष्टकण्ठश्च क्षणरुचि० 'कर्मधारयः।। ) क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठेन उद्भटःक्षणरुचि० 'तत्पुरुषः । तस्मिन् क्षणरुचि० । भव्यश्वासौ लोकश्च भव्यलोकः 'कर्मधारयः। तं भव्य० । गजानामरिर्गजारिः । तत्पुरुषः । तस्मिन् गजारौ । न सन्ना असन्ना 'तत्पुरुषः। शितं च तदारं च शितारं 'कर्मधारयः।। अतिशयेन भाऽतिभा 'तत्पुरुषः। शितारवदतिभा यस्याः सा शिता० ' बहुव्रीहिः ।। नीहाराश्च ताराश्च नीहा० । इतरेतरद्वन्द्वः ।। नीहारतारावद् वलक्षो नीहार० 'तत्पुरुषः । तस्मिन्बीहा० । न विद्यते मदो यस्याः साऽमदा 'बहुव्रीहिः। इति काव्यार्थः ॥४॥
॥इति श्रीमदृद्धपण्डितश्री५श्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवर्धमानस्वामिनः स्तुतेर्व्याख्या ॥ इति श्रीशोभनस्तुतित्तिः सम्पूर्णा ॥ अथ प्रशस्तिः
श्रीविजयसेनसूरी-वरस्य राज्ये सुयौवराज्ये तु ।। श्रीविजयदेवसूरे-रिन्दुरसाब्धीन्दुमितव ॥१॥-आर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/73a594d4d0cfb8964e5df0dbf1a134e2d18deee37b5b45e49ea06770acf89e9e.jpg)
Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562