Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिमात
स्तुतिचतुर्विशतिका विषयस्ताछन्दो यदुपादानं नापेक्षते " इति । भारती-वाणी न:-अस्माकं विश्ववर्ये-भुषनोचमे सर्वोत्तमे वा निकायये-निवासे मोक्ष इत्यर्थः, वासम्-आश्रयं वितीर्याचराम्-अतिशयेन वितरत्विति क्रियाकारकमयोगः । इयं कवुक्तिः। अत्र 'विवीर्यात्सराम् । इति क्रियापदम् । का की ? ' भारती ।। कस्य ? ' ते 'कं कर्मतापनम् ? ' वासम् ।। कस्मिन् ? 'निकाय्ये' निवासे । कथंभूते ? ' विश्ववर्ये' । केषाम् ? ' नः' । निकाय्ये पुनः कथंभूते ? ' अहतिमति' इति:-इननं तदहिते, अविनाशिनीत्यर्थः । अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् । अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् । तयोश्चायमर्थ:--अहति-इतिरहितं अतिशयेन मतेऽभिप्रेते एतत्पक्षे मते-शासने इत्युक्तं तन्न व्याख्येयम्। हीति स्फुटार्थे । पुनः कथंभूते निकाय्ये? 'महति' अतिप्रमाणे, पञ्चचत्वारिंशद्रलक्ष)योजनात्मकत्वात् । तव (ते) कथंभूतस्य ? 'शस्यमानस्य' स्तूयमानस्य । नरामराधैरित्यर्थः सामाद् गम्यते। पुनः कथं०१ 'आनन्दधानस्य' प्रमोदस्थानस्य। पुन: कयं०१ 'अमानिन' निरहङ्कारस्य । अथवा 'सामानिनः सह अमानिभि:-निरभिमानिभिः अर्थात् साध्वादिभिर्यः स तथा तस्य । अस्मिन् व्याख्यानपक्षे सा तव भारतीति तच्छन्दसापेतं न व्याख्येयम्। पुनः कथं०१ 'शिस्य' स्वामिनः। जगतामिति गम्यते । पुनः किं कुर्वाणस्य? 'दधानस्य' पुष्णतः । कानि कर्मवापन्नानि ? 'सामानि प्रियाणि । भारती कथंभूता ? 'परमततिमिरोजभानुप्रभा' परेषा-शाक्यादीनां मतानि तद्रूपाणि यानि तिमिराणि-तमांसि तत्र भानुभभा-पर. णिकिरणकल्पा, तदुच्छेदकत्वात् । पुनः कथं ? ' गभीरा । अलब्धमध्या । कैः कृत्वा ? 'भूरिभङ्गः । भूरिभिः-प्रचुरैः भङ्गः-अर्थविकल्पैः । कथम् ? ' भृशम् । अत्यर्थम् । पुनः कथं ? 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननानि-जन्मानि मृतयः-मरणानि सदूपा ये तरङ्गाः-वीचयः यत्र स तथा निष्पार:-पाररहितः, एवंविषो या संसारनीराकर:-भषपायोधिः तस्यान्त:-मध्यं तत्र निमज्जन्त:-ब्रुडन्तः ये जना-लोका तेषामुचारणं-पारमापर्ण तत्र नौरिव-नाविके व नौः। पुनः कथंभूता? 'मानस्य वा संसत् । वाशब्द इवायें भिन्नक्रमश्च, तत एवं योज्यते-मानस्य-पूजायाः संसदिव-सभेव । भारती किं कुर्वती ! 'मातन्वती । विस्तारयन्ती । किं कर्मतापमम् ? ' तापदानं ' तापस्य-सन्तापस्य दानं-खण्डनम् । अवशिष्टे च द्वे तीर्थकृतः सम्बोधने, तयोश्चायमर्थः-हे. 'अतन्वतीतापत् 'अतनवः-महत्यः अतीता: नाशं गताः आपदः-विपदो यस्मात् स तथा तत्सम्बो० हे अतन्व० । कथम् ? ' सदा नित्यम् । हे 'हित !' हितकारिन् ! कस्मै ? ' मतिमते । मनीषिणे । एते द्वे भारत्या विशेषणे अपि घटते । तथाचैवं व्याख्या-अतनवोऽतीता आपदो यस्याः सा तथा। मतिमता--मनीषिणा इंहिता-समीहिता, उपादेयतयाऽभिप्रेतेत्यर्थः॥
अथ समास:-परेषां मतानि पर० 'तत्पुरुषः ।। तिमिराणीव तिमिराणि । परमतानि च तानि तिमिराणि (च) पर० 'कर्मधारयः। भानोः प्रभा भानुमभा 'तत्पुरुषः । उग्रा चासौ भानुपमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562