Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 474
________________ जिनस्तयः। स्तुतिचतुर्विंशतिका 'तत्पुरुषः । तेषां भक्तिः । अम्भोधिरिवाम्भोधिः । भवश्वासावम्भोधिश्च भवाम्भोधिः 'कर्मधारयः' । भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ता 'तत्पुरुषः' । भव्यानामावली भव्यावली 'तत्पुरुषः । भवाम्भोधिसम्भ्रान्ता चासौ भव्यावली च भवाम्भो० फर्मधारयः।। भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भो० 'तत्पुरुषः । सह दवनेन वर्तत इति सदवना ' तत्पुरुषः ।। मदश्च शोकश्च मदशोको 'इतरेतरद्वन्द्वः । मदशोकाभ्यां पृथ्वी मदशोक० 'तत्पुरुषः । सदवना चासौ मदशोकपृथ्वी च सदवन० 'कर्मधारयः ।।न सदवनमदशोकपृथ्वी असदवन० 'तत्पुरुषः । ईक्षणानि मातीति ईक्षणमा 'तत्पुरुषः' । यशसा भातानि यशो. तत्पुरुषः । यशोभातानि च तानि पत्राणि च यशो० 'कर्मधारयः । यशोभातपत्राणि प्रभजन्त इति यशोभा० । उर्वराया राज उवेरा० ' तत्पुरुषः । यशोभातपत्रप्रभाजश्व ते उर्वराराजश्च यशोभा० कर्मधारयः' । यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभा० ' समाहार(इतरेतर?)द्वन्द्वः । यशोभातपत्रप्रभागुवराराट्परेताहिताराणामुचितं यशोभा० 'तत्पुरुषः । इति कान्यार्थः ॥२॥ सि. वृ०-समवसरणमत्रेति । सा अर्हता-परमेष्ठिनां संहतिः-समूहः मक्तिमानां-सेवाकारिणां श्रद्धावतां समीहितं-वाञ्छितं प्रवितरतु-प्रकर्षेण करोत्वित्यर्थः । प्रविपूर्वक ' तु प्लवनतरणयोः ' धातोः आशी प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' अप्० ' (सा. सू० १९१) । ' गुणः ' (सा० सू० १९२) । 'स्वरहीनं०' ( सा० सू० ३१) । तथाच 'प्रवितरतु' इति सिद्धम् । अत्र 'प्रवितरतु' इति क्रियापदम् । का की ! । सन्ततिः । केषाम् ! । अर्हताम् । किं कर्मतापन्नम् ! । समाहितम् । केषाम् ! । ' मक्तिमानां' मक्ति-अनुरागं श्रद्धां वा मजन्ति ते भक्तिभानस्तेषाम् । अर्हतां सन्ततिः कथंभूता ! | 'मवाम्भोधिसम्भ्रान्तमन्यावलीसेविता' मव एव अम्मोधिः भवाम्भोधिः तस्मिन् भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता या मन्यानामावली-पतिस्तया सेविता-आराधिता । पुनः कथंभूता ! । ' असदवनमदशोकपृथ्वी ' सह दवनेन-उपतापेन वर्तत इति सदवना, मदो-जात्याद्यमिमानः शोकः-शोचनं ताम्या पृथ्वी-वितता सदवना मदशोकपृथ्वी च न भवति या सा तथा । पुनः कर्थभूता: । ईक्षणप्रा' ईक्षणानि-लोचनानि प्राति-प्रयति आप्याययतीति ईक्षणप्रा, अथवा ईक्षणानिज्ञानानि प्राति-ददातीति ईक्षणप्रा । सेति सा का ! । यस्याः अर्हतां संहतेः समवसरणं-देवविनिर्मितधर्मदेशनास्थानमत्र-अस्मिन् जगति अराराट-अत्यर्थ अराजत् ।' राज दीप्तौ ' अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिबादावट (सा० स० ७०७)। 'अप्०' (सा० सू० ६९१)। तथा च 'भराराट' इति सिद्धम् । अत्र ' अराराट् । इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । कुत्र ? । अत्र । कथंभूतं समवसरणम् ! । स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वक्षिणप्रायशोभातपत्रप्रभागुरु' । स्फुरन्तः-चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्र आनकाः-देवदुन्दुमयः, अनेकानि च तानि पद्मानि च अनेकपद्मानि-बहनि सुरनिर्मितकमलानि इन्दोरिव रुक-रोचिर्येषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562