Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२६४ स्तुतिचतुर्विशतिका
[२३ श्रीपार्थयत्वात् । स्त्रीणा-योषितां नराणां-पुंसां हृदयहृत्-मनोहरा । पुनः कथं० १ 'अयशोरोधिका' अयशसां-अकीर्तीनां रोधिका-प्रसरविघातकारिका । पुनः कथं० १ 'अबाधिका' न पाधाजनिका । ' वा 'शब्दश्वार्थः स च समुच्चयार्थो ज्ञेयः । पुनः कथं० १ ' आदेया ' ग्रामा । वाक् किं कुर्वती ? 'त्याजयन्ती' मोचयन्ती । कां कर्मतापन्नाम् ? 'जरा' विस्रसाम् । कथम् ? 'मनुजमनु' मानवमनु-लक्षीकृत्य । मनुजाना जरा विनाशयतीति फलितार्थः । पुनः किं कुर्वती ? ' जयन्ती' जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् ॥
अथ समासः-न सन् असन् ' तत्पुरुषः । असंश्चासौ योगश्च असयोगः कर्मधारयः। अथवा न सन्तः असन्तः । तत्पुरुषः । असद्भिर्योगः असद्योगः ' तत्पुरुषः । असद्योग भिनत्तीत्यसद्योगभित् ' तत्पुरुषः ।। न विद्यते मलो येषां ते अमलाः 'बहुव्रीहिः' । अमलाश्च ते गमाश्च अमलगमाः 'कर्मधारयः' । अमलगमाना लयो यस्यां सा अमळगम० 'बहुव्रीहिः ।। जिनानां जिनेषु वा राजानः जिनराजाः । तत्पुरुषः । जिनराजानामियं जैनराजी । इनाना राजी इनराजी ' तत्पुरुषः । इनराज्या नूता इनरा० ' तत्पुरुषः । नूताश्च तेऽर्थाश्च नृतार्थाः 'कर्मधारयः। नूतार्थानां धात्री नूना० ' तत्पुरुषः । तताश्च ते हताश्च ततहताः 'कर्मधारयः। न विद्यते पातो यस्य सोऽपात: 'बहुव्रीहिः'। अपातश्चासौ कामश्च अपातकामः 'कर्मधारयः। तमश्च पातकं च अपातकामश्च तमःपा० । इतरेतरद्वन्द्वः । ततहतास्तमःपातकापातकामा यया सा ततहत० 'बहुव्रीहिः ।। पृथग्विशेषणपक्षे तु तते च ते हते च तहते कर्मधारयः' । तमश्च पातकं च तमापातके ' इतरेतरद्वन्द्वः । ततहते तमःपातके यया सा ततह. ' कर्मधारयः'। पातश्च कामश्च पातकामौ ' इतरेतरद्वन्द्वः ।। न विद्यते पातकामौ यस्याः सा अपा०'बहुव्रीहिः । शास्त्रीणामीशा शास्त्रीशा — तत्पुरुषः । स्त्रियश्च नराश्च स्त्रीनराः 'इतरेतरद्वन्दः । तेषां स्त्रीनराणाम् । हृदयं हरतीति हृदयहृत् — तत्पुरुषः । न यशांसि अयशांसि ' तत्पुरुषः ।। अयशसा रोधिका अयशो० 'तत्पुरुषः । न बाधिका अबाधिका 'तत्पुरुषः । इति काव्याः ॥३॥
सि० १०-सद्योऽसद्योगेति । सा जिनराजानामियं जैनराजी जिनराजसंबन्धिनीत्यर्थः वाकवाणी ते-तव मुदं-हर्ष देयात्-वितीयोदित्यर्थः । 'डुदाञ् दाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषेकवचनं यात् । ' दादरे ' ( सा० सू० ८०७ ) इत्याकारस्यैकारः । तथा च ' देयात् ' इति सिद्धम् । अत्र 'देयात् ' इति क्रियापदम् । का की ? । वाक् । कां कर्मतापन्नाम् ! । मुद-हर्षम् । कुत्र ! । इह-अत्र जगति । कथम् ! । सद्यः-तत्क्षणम् । वाक् किमीया। जैनराजी । कथंभूता वाक् ? । 'असद्योगमित्' असत्अशोभनो यो योगः-असद्यापारः तं मिनत्ति सा तथा । यदि वा असन्तो-असाधवः तैः योगः-संसर्गः । मिनत्तीति तथा। असद्योगं मनोवाकायन्यापारं मिनत्तीत्यर्थो वा । पुनः कथंभूता ! । ' अमलगमलया' अमला-निर्मला ये गमाः-सहशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा । पुनः कथंभूता !। ' इनराजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/07cc9032c2f82746e19581dc3057e3853d1a78b43a4745616aeabd7fe010b9d1.jpg)
Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562