Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
२२५
( सा०
सि० धृ० त्वमवेति । जिनेषु उत्तमाः - प्रधानाः तीर्थङ्कराः तेषां कृतान्तो - राद्धान्तः तस्य संबो धनं हे जिनोत्तमकृतान्त ! त्वं भवान् अवनतान् -प्रणतान् विदुषः - पण्डितान् भवात् - संसारात् अव-रक्षेत्यर्थः । ' अव रक्षणे ' धातो: ' आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । क्रियायाः साधनिका तु पूर्ववत् । अत्र ' अव ' इति क्रियापदम् । कः कर्ता ? | कर्मतापन्नान् ? । ' विदुषः ' विदन्तीति विद्वांसः तान् विदुषः । ' विदेः शतुर्वसुः ' ( पा० अ० ७, पा० १, सू० ३६ ), ' वसोर्व उ:' (सा० सू० ३०२ ) इति वकारस्योकारः, ' अम्शसोरस्य सू० १२६ ) इत्यकारलोपे, 'विलात् ० ' ( सा० सू० १४१ ) इति षत्वं, ' वसोः सम्प्रसारणं ' ( पा० अ० १, पा० ४, सू० १११ ) इति वकारस्योकारः पूर्वरूपत्वं चाकारस्य । कथंभूतान् विदुषः ! | अवनतान् । कस्मात् ? । भवात् । कथंभूतस्त्वम्? | 'याततमोदयितः' यातं गतं तमो मोहो येषा ते याततमसो मुनयः तेषां दयितो- त्रल्लमः, अज्ञानवर्जितानां प्रिय इत्यर्थः । त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु अभिदधानः । किं कर्म । चरणं - अनुष्ठानम् । कथंभूतम् । 'शिवसुखसाधकं ' शिवं निःश्रेयसं तस्य सुखशर्म तस्य साधकं - जनकम् । पुनः किं कुर्वत् । वसत् - तिष्ठत् । कथम् ।' अनुमानसं 'मानसमनुलक्षीकृत्य, मानसं मानसं अनु इति अनुमानसं 'अव्ययीभावः' । केषाम् ? । 'सुधियां' सुष्ठु - शोभना धीर्येषां ते सुधियः तेषाम् । अवशिष्टानि सिद्धान्तस्य सम्बोधनपदामि, तद्व्याख्या चैवम् — हे ' सदनुमानसङ्गमनं !' सद्-विद्यमानं शोमनं वा यद् अनुमानं तस्य सङ्गमनं - सङ्गतिर्यस्मिन् यस्य वा स तथा तस्य संबोधनं हे सद० । “ लिङ्गपरामर्शोऽनुमानम् " इति मणिकृतः । " परामृश्यमाणं लिङ्गमनुमानम् " इत्युदयनाचार्याः । हे 'गमनयातत !' गमः - सदृशपाठाः नया - नैगमादयः, गमाश्च नयाश्च गमनया: 'इतरेतरद्वन्द्वः', गमनयैः आ - समन्तात् ततो- विस्तृतो गमनयाततः, तस्य संबोधनं ० हे गम० ! | हे • मोदयित: ! " मोदयतीति मोदयिता, तस्य संबोधनं हे मोदयितः ! ॥ ३॥
1
1
सौ० वृ० - त्वमवेति । हे जिनोत्तमकृतान्त ! हे तीर्थकरप्रधान सिद्धान्त ! | हे सदनुमानसङ्गमन !हे प्रधानानुमानप्रसङ्ग ।। हे गमाः सदृशपाठाः नया-नैगमाद्यास्तैः कृत्वा आतत !-विस्तीर्ण ! हे 'गममयात !" । मोदयतीति मोदयिता तस्य सं० हे मोदयितः ! हे हर्षकारक ! । त्वं भवात् - संसारात् विदुषः- पण्डितान् अव इत्यन्वयः । 'अव ' इति क्रियापदम् । कः कर्ता ? ! ' त्वम् ' ' अव ' रक्ष । कान् कर्मतापान् ? | 'विदुषः ' । कस्मात् ? । 'भवात्' । किंविशिष्टान् विदुषः ? । 'अवनतान् ' प्रणतान् । किंविशिष्टस्त्वम् । यातं गतं तमः - अज्ञानं येषां ते याततमसो - मुनयः तेषां दयितो-वल्लभो ' याततमोदयितः । पुनस्त्वं किं कुर्वन् । ' वसत् ' (?) वासं कुर्वन् । किं कर्मतापन्नम् ।' अनुमानसं' मानसं - चित्तं अनु-लक्ष्यीकृत्य । केषाम् । 'सुधियां' पण्डितानाम् । पुनस्त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु - शोभनं अभिदधत् - कथयन् । किं कर्मतापनम् । ' चरणं ' चारित्रम् । किंविशिष्टं चरणम् ? | शिवो मोक्षः तस्य सुखं स्वाभाविकं अचलमक्षयमव्याबाधरूपं तस्य साधकं - परमकारणम् । एतादृश हे जिनोत्तमकृतान्त | त्वं अव-रक्ष । इति पदार्थः ॥
1
,
अथ समासः - जिनानां उत्तमः जिनोत्तमः, जिनोत्तमस्य कृतान्तः जिनोत्तमकृतान्तः, तस्य सं० हे जिनोत्तमकृतान्त ! | विदन्ति ते विद्वांसः, तान् विदुषः । सत् च तत् अनुमानं (च) सद्नुमानं, सदनुमानस्य मनं - मिलनं यस्य स सवनुमानसङ्गमनः, तस्य सं० हे सदनुमानसङ्गमन ! यातं तमो येषां ते यात२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f238a05a16f0655c03566f3dbe38ea4f07cd2059149ce25efd0e4a4d394ac539.jpg)
Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562