Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका सि. ४०-रानीति । सा जिनानां राजी-तीर्थकृतां पतिः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, ' अधिकामात् ' अधिकः-उत्कृष्टः यः आमो–ोगः तस्मात्, अथवा आधिः-मानसी व्यथा कामः-कन्दर्पः तस्मात् ( अलम् ) अन्यात्-पायात इत्यर्थः । ' अव रक्षणे ' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । अत्र · अन्यात् ' इति क्रियापदम् । का की? | राजी । केषाम्? । जिनानाम् । कं कर्मतापन्नम्? । मा । कस्मात्? । अधिकामात् आधिकामाद् वा । जिनानां राजी कथंभूता? । 'राजीववक्रा' राजीवानि-कमलानि तद्वद् वर्क -मुखं यस्याः सा तथा । "परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे " इति हेमः ( का० १, श्लो० २२७)। पुनः कथंभूता ।। अतिहया-अतिशयेन हृदयङ्गमा । पुनः कथंभूता है। सारा-उत्कृष्टा । पुनः कथंभूता ! । बोधिका-बोधमनका । कस्य । ' अमलमतेः ' अमला-निर्मला मतिः-प्रज्ञा यस्य स तथा तस्य । पुनः कथंभूता ! । ' अन्याधिकालानरजननजरात्रासमाना' व्याधिः-रोगः कालाननं-यममुखं जननं-जन्म जरा-विस्रसा त्रास:-मयं मानः-अमिमानः, व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः 'इतरेतरद्वन्द्वः', एते न विद्यन्ते यस्याः सा तथा । पुनः कथंभूता ! । ' असमाना' न विद्यते समानः-सदृशः कोऽपि यस्याः सा असमाना। सेति सा का ! | या जिनानां राजी भीतिहृत्-भयापहारिणी, अस्तीति क्रियाध्याहारः । ततः · अस्ति ' इति क्रियापदम् । का कर्वी है। या । कथंभूता । भीतिहत् । कस्मिन् । 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरलाः तरलतराः ते च ते लसन्तो-दीप्यमानाः केतवः-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तो ये तुरङ्गाः-अश्वाः व्याला:-दुष्टदन्तिनः तेषां व्यालग्नाः .-मेटितः कृताधिरोहणा वा, एवंविधा ये योधा-भटाः तैः आचितः-आकीर्णः रचितो-विहितो यो रण:समामः तस्मिन् । कथम् ? । 'आरात्' दूरात् अन्तिकाद् वा । लसन्तश्च ते केतवश्व लसत्केतव इति • कर्मधारयः ।, तरलतरा लसत्केत वो येषां ते तरलतरलसत्केतवः ‘बहुव्रीहिः ', रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तुरङ्गाः ' कर्मधारयः', रङ्गत्तुरङ्गाश्च ते व्यालाश्च रङ्गतुङ्गव्यालाः । इतरेतरद्वन्द्वः', रङ्गत्तुरङ्गव्यालानां ब्यालनाः रगत्तु ० ' तत्पुरुषः ', रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च रङ्ग 'कर्मधारयः' तरलतरलसत्के तवश्व ते रगत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल ० 'कर्मधारयः', तैः आचितः तरल ० ' तत्पुरुषः ', रचितश्चासौ रणश्च रचितरणः ' कर्मधारयः' । तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरङ्गत्तुरङ्गन्यालव्यालग्नयोधाचितरचितरणः तस्मिन् । भीति हरतीति भीतिहत् ॥ २॥
सौ० वृ०-राजीति । सा जिनानां राजी-तीर्थकृतां श्रेणिः अधिका-उत्कृष्टः आमो-रोगः तस्मात् आधिकामात्, यद्वा आधिः-मानसी व्यथा कामो-विषयः तस्मात् आधिकामात् मा-मां प्रति अन्यात् इत्यन्वयः। अव्यात्' इति कियापदम् । का की ? । 'राजी' । केषाम् । 'जिनानाम् । 'अन्यात् । पायात्-रक्षतात् । कं कर्मतापनम् ? । 'मा' । अस्मच्छब्दस्य द्वितीयैकवचनं मां इत्यस्य विशेषादेशे मा इति निपातः । त्वा मामा' इति सूत्रेण । कस्मात् अव्यात् । 'अधिकामात् ' वा 'आधिकामात्' । किविशिष्टा जिनानां राजी ? । राजीवानि-पद्मानि तद्वत् वाणि-मुखानि यस्याः (सा) 'राजीववका , ' पद्मवदनेत्यर्थः । पुनः किंविशिष्टा जिनानां राजी ?। 'सारा' प्रधाना । पुनः किंवि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562