Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१६० स्तुतिचतुर्विशतिका
[२३ श्रीपार्थरोगस्तस्माद, अथवा आधि:- मनापीडा काम:-कन्दर्पः तस्मात् ( अलम् ) अव्यात्-पायात इति क्रियाकारफयोगः। अत्र 'अव्यात्' इति क्रियापदम् । का की ? 'राजी' । केषाम् ? 'निनानाम् ।। कं कर्मतापनम् ? 'मा'कस्मात् ? 'अधिकामात्' 'आधिकामाद् वा । जिनानां राजी कथंभूता ? 'राजीववक्त्रा' कमलवदना । पुनः कथं०१ 'अतिहृद्या' अतिशयेन हृदयङ्गमा। पुनः कथं १ 'सारा' उत्कृष्टा । पुनः कथं० १ ' बोधिका ' बोधिजनका । कस्य ? ' अमसमतेः ' निर्मलधियो जनस्य । पुनः कथं० १ 'अव्याधिकालाननजननजरात्रासमाना' व्याधिःरोगः कालाननं-यममुखं जननं-जन्म जरा-वार्धक त्रास:-आकस्मिकं भयं मानः-अहङ्कारः, एते न विद्यन्ते यस्याः सा । पुनः कथं० १ ' असमाना' असदृशा। सेति तच्छब्दसंयोगाद् यच्छन्दयोजनामाह~-या जिनानां राजी भीतिहृद्-भयापहारिणी। अत्र [ अपि] ' अस्ति' इति क्रिया अध्याहियते । ततश्च ' अस्ति । इति क्रियापदम् । का की ? 'या' । कथंभूता? 'भीतिहत् ॥ कस्मिन् ? 'तरलतरलसत्केतुरङ्ग-तुरङ्गन्यालव्याळपयोषाचितरचितरणे तरलतरा:कम्मतराः ससन्त:-दीप्यमानाः केतवो-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तः ये तुरङ्गाः- अषा: व्याला:-दुष्टदन्तिनः तेषां व्यालमा-भेटिताः कृताधिरोहणा वा एवंविधा ये योधाः-भटाः तैराचित:-आकीर्ण: रचितो-विहितो यो रणः-सङ्कामः तस्मिन् । कथम् ! ' आरात् । दूरात् अन्तिकाद् वा ॥ ___ अथ समास:-राजीवमिव राजीवम् । राजीवं वक्त्रं यस्याः सा राजीव० 'बहुव्रीहिः ।।
सन्तश्च ते केतनश्च लसत् 'कर्मधारयः' । अतिशयेन तरलास्तरलतराः । तरलतरा सत्केतवो येषां वे सरल. 'बहुव्रीहिः । रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तु० 'कर्मधारयः । रङ्गतुरङ्गाय व्यालाच रजत 'इतरेतरद्वन्दः' । रङ्ग रङ्गव्यालानां व्यालमा रजतु० 'तत्पुरुषः । रखतुरडव्यालव्यालपाच ते योधाश्च तरलतरलसत्केतुरङ्गत्तु० 'कर्मधारयः' । तरलतरलस. केतवश्व ते रङ्गतुरङ्गव्यालव्यालययोधाश्च तरल. 'कर्मधारयः। तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालमयोधैराचितः तरल. ' तत्पुरुषः'। रचितश्चासौ रणश्च रचित. 'कर्मधारयः। तरलतरलसत्केतुरन्सुरङ्गव्यालख्यालमयोषाचितथासौ रचितरणच तरस० कर्मधारयः । तस्मिन् तरल० । भीति हरतीति भीतिहद तत्पुरुषः।। अतिशयेन हद्या अतिहया 'तत्पुरुषान विषते मनो यस्यां सा अमला बहुव्रीहिः ।। अमला मतिर्यस्य सोऽमलमतिः 'बहुव्रीहिः । तस्यामळमतेः । अधिकश्वासावामश्च अधिकामः 'कर्मधारयः । तस्मादपिकामात् । अथवा आषिश्च कामश्चाधिकामं ' समाहारद्वन्दः । । तस्मादाधिकामात् । कालस्याननं कालाननं ' तत्पुरुषः । व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च ज्याषिकाला. 'इतरेवरइन्दः' न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अगाषिकासा. 'पबीदिन समाना असमाना 'तत्पुरुषः' इति काग्वार्थः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a7316605facbcef1499dffa4a1ec09994105f2d5a9a5a437d2e9d8124d65b174.jpg)
Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562