Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्तुतिचतुर्विशतिका
[२१ श्रीमामि
स्यामन्त्रणे) अशाठ्यप्रचार!। हे 'उदितमदनमेघानिल !' हे प्रकटितकामघमप्रचण्डपबन , तनिर्धाटकत्वात् । हे 'पितः!' हे निष्कारणेन जगज्जन्तुरक्षकत्वात् जनक !। त्वं मे-मम अघानि-पापानि सततसदा प्रविकिर इत्यन्वयः। 'प्रविकिर' इति क्रियापदम् । कः कर्ता ? । 'त्वम्'। 'प्रविकिर' निरस्य-दूर क्षिप। कानि कर्मतापनामि। 'अघानि' पापानि । कस्य ? । 'मे' मम । कथम् ! । 'सततं' निरन्तरम् । किविशिटानि अघानि । 'वितन्वन्ति । विस्तारं कुर्वन्ति । के कर्मतापत्रम् ? । 'आयासं' श्रम भवभ्रमणलक्षणम् । कस्य ।। 'मम' । किंविशिष्टस्त्वम् ? । 'लपितः' हृद्यकथकः । केषाम ? । यानि-मनोहराणि यानि चासि हृधवासि तेषां हृयवचसाम् । किंविशिष्टानां हृद्यवचसाम् ।। नमन्ती-प्रणमन्ती मा भव्यानां-मुक्तिगमनयोग्यानां श्रेणी-राजिः तस्याः भवभयं-संसारमयं तस्य भेदनशीलाना 'ममद्भव्यश्रेणीभवभयभिवाम् । तादृशस्त्वं मम दुरितानि प्रविकिर-दूरं प्रक्षिप । इति पदार्थः ।।
अथ समासः-स्फुरन्ती चासौ विद्युच्च स्फुरद्विद्युत्, स्फुरद्रिादिव कान्तिर्यस्य स स्फुरविधुकान्तिः, सस्य सं० हे स्फुरद्विद्युत्कान्ते !। दितो मदो येन स दितमदः, तस्य सं० हे दितमद ! । लपतिभाषते इति लपित्तः । नमन्तश्च ते भव्याश्च नमव्याः , नमद्भव्यानां श्रेणी नमद्भव्यश्रेणी, भवस्य भयं भवभयं, नमद्भव्यश्रेण्या भवभये नमजव्यश्रेणीभवभयं, नमद्भव्यश्रेणीभवभयं भिन्दन्ति तानि नमद्भव्य. श्रेणी भवभयभीन्दि, तेषां नमद्भव्यश्रेणीभवभयभिदाम् । हृद्यानि च तानिवासि च हृद्यवचांसि, तेषां हृधवचसाम् । मायायाः सञ्चारो मायासञ्चारः, नास्ति मायासञ्चारो यस्य सः अमायासञ्चारः, तस्य सं० हे अमायासश्चार ! । उदितश्चासौ मदनश्च उदितमदनः, उदितमदन एव मेघः उदितमदनमेधः, ( उदितमदममेघे) अनिल इवानिलः, उदितमदनमेधानिलः, तस्य सं० उदितमदनमेघानिल! । पातीति पिता
पितः।। क्वचिदूतस्यन्तरे लपित इति विशेषणं संबोधनमप्यस्ति तत्र लपते इति लपिता तस्य सं०हे लपितः ! इत्यपि समासः । शिखरिणीच्छन्दसा स्तुतिरियम् । इति प्रथमवृत्तार्थः ॥१॥
देवव्या०-स्फुरद्विादिति । हे नमे!-नमिजिन ! त्वं मम अघानि-पापानि सततं प्रविकिर-प्रकर्षण विक्षेपय इत्यन्वयः। 'कविक्षेपे' धातुः । 'प्रविकिर' इति क्रियापदम् । कः कर्ता। त्वम् । कानि कर्मतापलानि ।। अघानि । कथम् ।।सतत-निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् । किं कुर्वन्ति अघानि? | वितन्वन्ति-विस्तारयमाणानि । किम् । आयासं-परिश्रमम् । संसारदुःस्वमितियावत् । 'स्फुरवियुत्कान्से !! इति । स्फुरन्ती-इतस्ततश्वलन्ती या तडिद्-विद्युत् तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणं, सुवर्णवर्णशरीरत्वात् । 'चारो !' इति | चारो !-दर्शनोय ! इति प्राञ्चः। 'दितमद !' इति । दितः-खण्डितो मदः-मुन्मोहसम्मेदो येन स तस्यामन्त्रणम् । 'लपितः !' इति । प्रजल्पक ! इत्यर्थः । केषाम् ! । 'हृद्यवचसाम्' हृद्यानिमनोज्ञानि वासि-वचनानि येषां तेषाम् । किविशिष्टानां हृधवचसाम् ? । 'नमद्भव्यश्रेणीभवभयभिदाम् । नमन्ती-प्रणामं कुर्वन्ती या 'भव्यश्रेणी' भव्याना-भव्यप्राणिनां श्रेणी-सन्ततिः तस्याः 'भवभयं । भवस्यसंसारस्य भयं-साध्वसं भिन्दन्ति-विदारयन्तीति तथा तेषाम् । 'अमायासञ्चार!' इति । नास्ति माययाकपटेन सञ्चारः-प्रचारौ यस्य स तस्यामन्त्रणम् । 'उदितमदनमेधानिल ! ' इति । उदितः-उदयं प्राप्तः यो मदन:-कन्दः स एव मेघः-पर्जन्यः सस्मिन्, विघटनहेतुत्वात् अनिल इव अमिलो यः स तस्यामन्त्रणम् । 'पितः' ! इति आमन्त्रणे पदम्, जनक इव हितकारित्वात् । एतानि सर्वाण्यपि नमः सम्बोधमपदानि ॥ इति प्रथमवृत्तार्थः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/518ae64236323dccd77245746f27969a1d80166652ffe6bc6ace3979e5306071.jpg)
Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562