Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४४
स्तुतिचतुर्विशतिका
[२९ श्रीनेमि.
प्रारम्भोपाययोरपि" इति विश्वः। राजकं कथंभूतम् ! । 'लक्षसङ्ख्यम् ' लक्षाः सङ्ख्या-परिमाणं यस्य तत् तथा। अथवा भकारस्य प्रश्लेषः । अलक्ष्या-अविमान्या सङ्ख्या यस्मात् तत् तथेत्यर्थः । पुनः कथंभूतम् ! | 'अक्षाम' नक्षाम अक्षाम, समर्थमित्यर्थः । क्षायो मः। (सा० सू० १३१३) इति निष्ठातकारस्य मकारः । पुनर्यच्छब्द योजयति । च-पुतः यो यदनां-यदुवंशोत्पन्नानां यादपानां रानी-पतिमतीतापदं चक्रे कृतवानित्यर्थः । 'डुकृञ् करणे ' धातोः कर्तरि परोक्षे आत्मनेपदे प्रथमपुरुषेकवचनम् । ' द्विश्च ' (सा० स० ७१०) इति द्वित्वम् । 'र: । ( सा० स० ७६८ ) इति पूर्वऋकारस्याकारः । 'कुहोश्चुः ' (सा. म० ७११) इति चुत्वम् । 'ऋ ' (सा. सू० ३९ )। ' स्वरहीनं.' ( सा० स० १६)। तथा ' चक्रे ' इति सिद्धम् । अत्र ' चक्रे ' इति क्रियापदम् । कः, कर्ता ! । यः। कां कर्मतापन्नाम् ? । राजीम् । केषाम् ? । यदूनाम् । कथंभूतां राजीम ? । ' अतीतापदं। अतीता-अतिक्रान्ता आपदो-दुरवस्था यस्याः सा ताम् । पुनः कथंभताम् ? । दक्षा-निपुणाम् ॥ १॥
सौ० वृक्ष-यो द्रव्यमावशत्रून् नामयति-वशीकरोति सः अरिष्टेषु-उपद्रवेषु नेमिः-चकमिव भवति तथा गर्भस्थे भगवति जनन्या अरिष्टरत्नमयं चक्रं शय्यापार्श्वे दृष्टम् । अनेन सम्बन्धेनायातस्य द्वाविंशतितमश्रीअरिष्टनिमि)नानो जिनस्य स्तुतेाख्यानं लिख्यते-चिक्षेपोर्जितेति ।
हे जन!-हे भव्यलोक ! त्वं ते नेमि-नेमिजिनं नम इत्यन्वयः। 'नम' इति क्रियापदम् । कः कर्ता। 'त्वम् । 'नम' प्रणम । के कर्मतापक्षन ।। ('नेमि') नोमिनाथम् । किविशिष्टं नेमिम् । नम्राणां-नमनशीलानां निर्वृतिः-मोक्षः सुखं वा तं करोतीति 'नम्रनिर्वृतिकरम्' । पुनः किंविशिष्टं नेमिम ? । 'अहसं' अपगतहास्यम् । पुनः किंविशिष्टं नेमिम् । राजीमत्यां-(उग्रसेन) पुया तापदं-तापदायक, काममनोरथविफलीकरणत्वाद । पुनः किंविशिष्टं नेमिम् ? । अञ्जन-कज्जलं तस्य भा-कान्तिः तत्समानं- सदृक्षं श्यामवर्णमित्यर्थः । पुनः किंविशिष्टं नेमिम् ? । 'तं तं प्रसिद्धम् । तच्छब्दो यच्छन्दमपेक्षते । तं कम् । यो नेमिः रणमुखे-सबन्यामप्रारम्भे ऊर्जितराजकं-उत्कटराजसमूहं क्षणात्-वेगेन चिक्षेप इत्यन्वयः। 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? । 'यः'। 'चिक्षेप' बभन्न वित्रासयामास । किं कर्मतापनम् ? । ऊर्जितराजकम् । कस्मिन् ? । 'रणमुखे। किंविशिष्टं ऊर्जितराजकम् ? । 'लक्षसख्यं' लक्षशः संख्यात्मकं, यद्वा अकारप्रश्लषे नास्ति लक्षशः (लक्ष्या) संख्या यत्र तत् अलक्ष्यसंख्यम् । पुनः किंविशिष्टं ऊर्जितराजकम् ? । 'अक्षामं ' न दुर्बलं, प्रौढपरिकरमित्यर्थः । च-पुनः यो नेमिः यदूना-याववानां राजी-श्रेणिः तां अतीतापदं-गतविपदं चक्रे इत्यन्वयः। चक्रे' इति क्रियापदम् । कः कर्ता? ।
यः नेमिः। 'चके' कृतवान् । कां कर्मतापन्नाम्? । 'राजी' श्रेणिम् । केषाम् ? । 'यदूनाम् ' किंवि. शिष्टा राजीम् ।। 'दक्षा' कुशलाम्। पुनः किंविशिष्टां राजीम् । अतीता-अतिक्रान्ता आपदू-विपद् यस्याःसा अतीतापत तां'अतीतापदम्'। पुनः किविशिष्टां राजीम् । जनेषु-लोकेषु दीप्यमानं महः-तेजो यस्याः सा ताम् ‘जगभासमानमहसम्' । इदमपि विशेषणं नेमिमिति पदेऽपि लगति । एवंविधं श्रीनेमिजिनं भो भव्याः ! यूयं प्रणमत । इति पदार्थः॥
अथ समासः-राज्ञा समूहो राजकं, अर्जितं-उद्धतं च तद् राजकं च ऊर्जितराजकम् । रणस्य मुखं रणमुखं, तस्मिन् रणमुखे । नास्ति लक्षशः (लक्ष्या) सङ्ख्या यस्मिंस्तत् अलक्ष्यसङ्घयम् । न क्षार्म अक्षामं, तद् अक्षामम् । जनेषु भासमानं महो यस्य स जनमासमानमहाः, ते जनभासमानमहसम् । न विद्यते इसो-हासो यस्य सः अहसः, तं अहसम् । तापं ददातीति तापदः, राजीमत्याः तापदो राजी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562