Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 270
________________ OPENING CLOSING : COLOPHON : OPENING :: CLOSING 00 [] 341. सुदर्शनशतकम् ॥ श्रीमते रामानुजाय नमः ॥ रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिं निवृत्तये । समाश्रयेऽहं वरपूरणीयं तं करनारायणनामकं मुनिम् ॥१ सौदर्शन्युजिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चि बह्याबाह्यान्धकारक्षत जगदगदंकारभूम्ना स्वधाम्ना । दो: खर्जू दूर गर्जद्विबुधरिपुवधू कण्ठकैवल्य कल्पा, ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाभीप्सितानि ॥ १ Jain Education International द्या (ज्ञा) नां तत्त्वविद्या घुमरिगगिरिशविध्यंग संख्याधराणामचिष्वङ्गेषु नेत्रादिषु च परमतः पुंसि षड्विंशतिश्च । संधैः सौदर्शनं यः पठति कृतमिदं कूरनारायणेन, स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ॥ १०१ इति श्री सुदर्शनशतकं समाप्तम् । हरिनामषोडशी ॥ ॐ श्री राधाकृष्णाभ्यां नमः ॥ ॐ अथ हरिनामषोडश लिख्यते । ॐ श्रीवासुदेवस्य कृष्णचन्द्रस्य षोडशनाममहामंत्रस्य श्रीनारद ऋषिः विराट् छन्दः श्रीकृष्णचन्द्र हरेकृष्ण हरेराम महामंत्रबीजं हरेराम शक्तिः श्रीवासुदेवश्रीकृष्णचन्द्रप्रीत्यर्थे जपे विनियोगः । 351. ककारं रक्तवर्णं च कृतदुष्कृतपातकम् । भक्तिर्मुक्तिर्गतिश्चैव ककाराय तस्य लक्षणात् ।। वकारं नाकारेण नरकादुर्द्धरान्नरः । नरत्ते भवज्वलत्र कृकाराय तस्य लक्षणात् ॥ "हरे राम हरे राम राम राम हरे हरे" इति रटंति ये गोलोके भुवने यांति श्रीकृष्णांग भोगता ॥ " हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे" इति योध्वनी वैकुण्ठहारसोपाननरारोहि नाडिडिम ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378