Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 327
________________ 66 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L. N. Sastri Dadhica Collection) CLOSING COLOPHON : OPENING कण्ठं गता वा श्रवणं गता वा प्रश्नोत्तराख्या मणिरत्नमाला । तनोतु मोदं विदुषां सुरम्या रमेश-गौरीशकथेव सद्यः ।।३२।। इति शङ्कराचार्यविरचिता प्रश्नोत्तरमाला सम्पूर्णम् ।। ____266. अवताररहस्यनारायणरत्नावली ॥ श्रीमते रामानुजाय नमः ॥ श्रीमते विष्वक्सेनाय नमः ।। : प्रणौमि श्रीहयग्रीवं प्रणतामरपादपम् । प्रजापशुपती यस्य प्रसादेन जगत्पती ॥१॥ श्रीमन्तमेके प्रविहाय ये तु सर्वावतारित्वविचित्रशक्तिम् । तद्वैपरीत्यं प्रवदन्ति तद्वचः प्रध्वंसनायात्र परो हि यत्नः ॥२॥ श्रीमद्भागवतीयषड्विधमहातात्पर्यवीक्षाबलात्, पद्यश्चार्थविचिह्नितैर्भगवतो नारायणाख्यायुतः। वक्तश्रोतृबहूक्तिभिश्च सुगमोऽस्माकं हरिः श्रीसखः, सः श्रीकृष्णवपुर्द्धरो विजयते नारायणोऽस्मत्प्रभुः ॥३॥ तत्र तावदवताररहस्यसम्पुटितश्रीमद्भागवतसारार्थसंग्रहं सर्ववैष्णवविद्वज्जनानां हृदयाह्लादकरमेतन्नत्वन्यस्मै शपथोपित इत्युक्तिवत् स्वगोष्ठीनिष्ठानामेवेति चिन्त्यते। परं तत्त्वं श्रीमद्गुणनिधिपरव्योमनिलयं, : स्वकीयेच्छाभिर्यद् विहरति च लीलापदगतम् । तदेतत् श्रीरामानुजवचनसंगत्यवगतं, स्फुटं प्रोक्तं भक्तप्रसदनकरं स्यात्प्रतिपदम् ॥ परं तत्त्वं परं ब्रह्म श्रीमन्नारायणाभिधम् । अवतारैः सदा लीलाविभूती क्रीडति स्वयम् इति शास्त्रविदुक्तिरनुसन्धेया इति सर्व समञ्जसम् । अपरञ्च केचिन्मत्स रिणोऽपि शृण्वन्तु। यतीश्वरसरस्वतीसुरभिताशयानां सतां, वहामि चरणाम्बुजं प्रणतिशालिना मौलिना। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378