Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
[
79
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
W. closing & colophon :
तथाप्येतदस्तु। पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्ताम्,
राजानः क्ष्मां गलितविषयोपप्लवाः पालयन्तु । तत्त्वोन्मेषादपहततमसस्त्वत्प्रसादान्महान्तः, संसाराब्धि विषयममतातङ्क-पकं तरन्तु ॥३३॥ तथास्त्विति निष्क्रान्ता: सर्वे । समाप्तोऽयं षष्ठोङ्कः ॥६।। इति श्रीकृष्णमिश्रविरचितं प्रबोधचन्द्रोदयं नाटकं समाप्तिमगात् ॥६॥
आसोद्भावोपनामा भुवि विदितयशा रामकृष्णोऽतिविज्ञः,
___ तस्माद् गौर्या विनीतो विविधगुणनिधिविश्वनाथोऽवतीर्णः । तस्माद् विख्यातकीर्तेविविधमखकृतः प्रादुरासीद्भवान्यां,
श्रीमत्यां यो गरणेशी भुवि विदितगुणा तस्य चिच्चन्द्रिकास्तु ।। न प्राकृतं त्यक्तमिहास्ति किञ्चिन्मयेति सन्तः श्रुतिगोचरं वः । करोमि तेनास्तु निरङ्कुशेयं चिच्चन्द्रिकानन्दविबोधनाय ॥
ज्ञानतोऽज्ञानतो वापि सुष्ठुराऽसुष्ठु यत्कृतम् ।
तद्भो क्षमध्वं सद्वृत्ताः परीक्षयत सादरम् ।।१ इति श्रीभावविश्वनाथदीक्षितसूनुगणेशविरचितायां प्रबोधचन्द्रोदयीयचिच्चन्द्रिका [यां]षष्ठोऽङ्कः समाप्तिमगमत् ।।श्रीः॥
446 . माधवस्वातन्त्र्यम् OPENING :
॥ प्रथमोऽङ्कः ॥
॥ नान्दी ॥ शिखिफरिणगोपञ्चास्यान् सुरसरितं गिरिसुतां च सन्नीत्या ।
निर्वहति यो महेशो मनोरथस्याप्तये स स्तात् ॥१ अपि च
लोकत्रयस्य कर्ता भक्तानां पापवृन्दसंहर्ता।
गोवर्द्धनगिरिधर्ता खगपतिस" हरिः शरणम् ॥२ नान्द्यन्ते
सूत्रधारः। अलमतिविस्तरेण । आज्ञप्तोऽस्मि शास्त्रकान्तारश्रान्तधीभिः सुधीभिः। यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378