Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
1101
Rajasthan Oriental Research Institute, Jodhpur
(B.O. Jaipur; 4. Mahārājā's Public Library Collection) Post-. सं० १९४२ का द्वितीय ज्येष्ठ कृष्ण १२ बुधवासरे लिपीकृता कासिनाथेन । Colophonic :
118. अन्योक्तिमुक्तामाला(लता)
OPENING
॥ ॐ ॥ श्रीगणेशाय नमः ।।
मानं मुञ्च विपञ्चिपञ्चमरवन्यक्कारपारङ्गमा
माभूवन् कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः। प्राप्तः पञ्चशरः प्रपञ्चशरणं यद्भगभङ्गीगुरु
बन्धूकप्रियबान्धवो धवलितः श्यामाधवो माधवः ।।१।। xxx सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे,
सञ्जातस्तु स वस्तुतस्स्तुतिकथापात्रं परं कौस्तुभः । यो जातः स्मरकेलिलोलकमला सोल्लासदोःकन्दली,
लीलालिङ्गनभाजनं भगवती वक्षःस्थले शाङ्गिणः ।।३।।
CLOSING
:
या लक्ष्मीः स्मरकामुके स्फुरति या बाल्ये प्रबाले रुचि
र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेखोल्लिते विभ्रमः । या कान्ति: कनकाम्बुजेऽपि सकलं द्रष्टुं तदैकत्र चे
च्चेतः कन्दलिताद्भ तं तव सखे पश्याननं सुभ्रवाः ।।१०।। इति श्रीशम्भुकविकृता मुक्तालता समाप्ता। शुभं भवतु । संवत् १९४२ का असाढ कृष्ण ३ भौमे लिखितमिदम् ।
COLOPHON : PostColophonic :
119. अन्योक्तिशतकम्
OPENING
॥ श्रीगोपीजनवल्लभाय नमः ॥
प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुह्यन्,
गंगासंपातजातभ्रमभरविवशो विक्षिपन् लोचनानि । आकर्षन् मौक्तिकाली गिरिवरदुहितुः कण्ठसीमांतरुच्चैः,
प्रातः श्रीहैमवत्या तदनु विहसितो लज्जितः पातु शम्भुः॥१॥ पत्रं मुग्धतरं फलं सुमधुरं सौरभ्यमप्युन्नतं,
चञ्चत्काञ्चनजित्वरं पुनरहो त्वत्केसरं सुन्दरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 369 370 371 372 373 374 375 376 377 378