Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 369
________________ 108 ] COLOPHON : PostColophonic OPENING CLOSING Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur, 4. Mahārājā's Public Library Collection j PostColophonic OPENING : COLOPHON : : : : Jain Education International भट्टश्रीयुत कृष्णवल्लभ सुधी वर्षे शरेद्वा ( ध्व ) ष्टभू (१८५५) माने काव्यविभूषणाभिधमिदं काव्यं व्यवादद्भ ुतम् ।। १०३ || इति श्रीकृष्णवल्लभविरचितं काव्यभूषणशतकं समाप्तम् शुभम् ।। संवत् १६४२ का भाद्रपद कृष्ण १० भृगुवासरे लिपीकृता काशीनाथशर्मरणा सवाई जयनगरे लेखक पाठकयोः शुभं । 110. राजेन्द्र कर्णपूर: ॥ श्रीगणेशाय नमः ॥ शुभम् । बद्धस्पर्द्धः क्षितिधरसुताभ्रूलतावक्रतायां, भूयाद् भूत्यं तव हर शिरः शेखरो रोहिणीशः । यं निष्पोड्य स्तनमुखनखोल्लेख रेखासु देव्याः, संभोगान्ते वितरति सुधास्यंदमद्धेन्दुमौलिः ॥ १ ॥ पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी, त्वत्सेवाभिरवापि काप्यभिनवा वाग्देवते भारती । प्रत्येका तू कृताञ्जलेर्जननि मे शम्भोरियं प्रार्थना, द्वा क्वचिदस्तु वस्तुनिपुरणः श्रोता सचेता जनः ।। ७५ ।। इति श्रीकाश्मीर देशोद्भवशम्भुकविविरचितो राजेन्द्र कर्णपूरः समाप्तः पुस्तक लिखन परिश्रममेको जानाति लेखको नान्यः । सागरलङ्घनखेदं हनुमानेकः परं वेद ।। शुभमस्तु संवत् १६४२ का द्वितीयज्येष्ठ शुक्ल & रवौ लिखितं लेखकेन । 116. सरोजसुन्दरम् ॥ ॐ श्रीगणेशाय नमः ॥ चंडिकायै नमः ॥ ॐ शिवा यतो दीनदयापरायणे सति प्रचा ( धा) ने शितयावृतक्षतिः । शिवाचितो प्रकटीकृतक्रतो (तुर् ) दयानिधिः सर्वपतिर्भु (र्भ ? ) वत्यजः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378