Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
108 ]
COLOPHON :
PostColophonic
OPENING
CLOSING
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur, 4. Mahārājā's Public Library Collection j
PostColophonic
OPENING
:
COLOPHON :
:
:
:
Jain Education International
भट्टश्रीयुत कृष्णवल्लभ सुधी वर्षे शरेद्वा ( ध्व ) ष्टभू (१८५५)
माने काव्यविभूषणाभिधमिदं काव्यं व्यवादद्भ ुतम् ।। १०३ ||
इति श्रीकृष्णवल्लभविरचितं काव्यभूषणशतकं समाप्तम् शुभम् ।। संवत् १६४२ का भाद्रपद कृष्ण १० भृगुवासरे लिपीकृता काशीनाथशर्मरणा सवाई जयनगरे लेखक पाठकयोः शुभं ।
110. राजेन्द्र कर्णपूर:
॥ श्रीगणेशाय नमः ॥
शुभम् ।
बद्धस्पर्द्धः क्षितिधरसुताभ्रूलतावक्रतायां,
भूयाद् भूत्यं तव हर शिरः शेखरो रोहिणीशः । यं निष्पोड्य स्तनमुखनखोल्लेख रेखासु देव्याः,
संभोगान्ते वितरति सुधास्यंदमद्धेन्दुमौलिः ॥ १ ॥
पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी,
त्वत्सेवाभिरवापि काप्यभिनवा वाग्देवते भारती । प्रत्येका तू कृताञ्जलेर्जननि मे शम्भोरियं प्रार्थना,
द्वा क्वचिदस्तु वस्तुनिपुरणः श्रोता सचेता जनः ।। ७५ ।।
इति श्रीकाश्मीर देशोद्भवशम्भुकविविरचितो राजेन्द्र कर्णपूरः समाप्तः
पुस्तक लिखन परिश्रममेको जानाति लेखको नान्यः ।
सागरलङ्घनखेदं हनुमानेकः परं वेद ।।
शुभमस्तु संवत् १६४२ का द्वितीयज्येष्ठ शुक्ल & रवौ लिखितं लेखकेन ।
116. सरोजसुन्दरम्
॥ ॐ श्रीगणेशाय नमः ॥ चंडिकायै नमः ॥ ॐ
शिवा यतो दीनदयापरायणे सति प्रचा ( धा) ने शितयावृतक्षतिः । शिवाचितो प्रकटीकृतक्रतो (तुर् ) दयानिधिः सर्वपतिर्भु (र्भ ? ) वत्यजः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378