Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 377
________________ 116 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 4. Maharaja's Public Library Collection) Post OPENING शम्भुं प्रणम्य शिरसाथ गुरूनुपास्य, पित्रोः पदांबु(दाब्ज)युगले प्रणिपत्य भक्त्या । विघ्नेशितारमभिवन्द्य सरस्वतीं च, प्रारंभवैद्यकहिताय निघण्ट एषः ॥४॥ CLOSING : प्रियंगुछिन्नात्रिदकरणाह्वया बन्धूकदूर्वा तुलसो च नीलनी। दुर्वाखुखरोकामदकुष्ठसारिवा एतेषु श्यामाक कर विदुधा ॥२२॥ COLOPHON : इति श्रोनरहरिपंडितविरचिते निघंटराजनाम्न्यभिधानचूडामणौ एकार्थादिवर्ग, त्रयोविंशतितमः ॥२३॥ समाप्तमिदं ग्रंथं श्रीसरस्वतोप्रसा. दात् ॥ श्रीकल्याणमस्तु । ___ संवत् १८३६ वर्षे प्रथमश्रावण मासे शुक्लपक्षेति त्रयोदशायां चन्द्रColophonic : वासरे लिषतं जीबणरामपंडा: लिषावतंशी। 158. होराकौस्तुभः ॥ श्रीगणेशाय नमः ॥ अथ तन्वादीनां द्वादशभावानां षड़बलैक्यानि सपरिकराणि लेख्यानि तथा तेषामुपयोगस्तद्विचारे। अथ तन्वादिद्वादशभावानां सप्तवर्गान् विधाय भावसप्तवर्गीचक्र लेख्यम् । अथ सहजभाववर्णकान्तिगुणप्रधानबंधुसुख पुत्रकलत्रधर्माधर्मजीवितोपायव्ययभावमित्रामित्रादिसकलसांसारिकपदार्थास्तित्वनास्तित्वसाम्यतानिर्णयोपयोगित्वेन सर्वजातकफलेषु वरिष्ठो भावविचार प्रारभ्यते। उक्तं च सांसारिकं यत् किल वस्तुजातं कलत्रपुत्रादिकमस्ति नास्ति । भावेषु सम्यक् प्रविचारितेषु स्फुटो भवत्येवमृषिप्रवादः ॥१॥ अत्र किं विचार्यम् रूपं तथा वर्णविनिर्णयश्च चिह्नानि जातिवयसः प्रमाणम् । सुखानि दुःखान्यपि साहसं च लग्ने विलोक्यं खलु सर्वमेतत् ।। अजवृषकर्कटनक्रलग्ने रक्षति राहुः समस्तपीडाभ्यः । पृथ्वीपतिः प्रसन्नो यथा मितापराधात् पुरुषम् ॥२४॥ इति अरिष्टभङ्ग । Post इति संवत् १९१२ का । Colophonic : CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378