Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 376
________________ OPENING CLOSING COLOPHON 0:0 OPENING 04 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) : PostColophonic : Jain Education International 138. रसराजलक्ष्म ॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रानन्दैकरसे विकल्पकलनानिमुक्तबोधात्मक, प्रागत्यावधिसंगतिव्यपगते शुद्धे सतत्त्वे शिवे । नियमानिलवह्निवारिधरणिव्राते स्फुरच्छक्तिके यस्मिन् विश्व उदेति तिष्ठति लयं यान्ति स्तुमस्तां शिवाम् ||१|| मं रससागरं शिवकृतं श्रीकाकचण्डीश्वरो तंत्र सूतमहोदधि रससुधाम्भोधि भवानीपतिम् । व्याडि शु (सु) श्रुतस्त (तं) त्रमीशहृदयं स्वच्छं स्व ( द ) शक्त्यागमम्, श्रीदामोदर वासुदेव भगवद्रोविन्दनागार्जुनान् ॥ २॥ श्रानन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् । योगीन्द्रमोड्यं भवरोगवैद्यं श्रीमद्गुरु नित्यमहं नमामि ||३|| महारसाः स्युस्तत्रादौ प्रष्टौ पारदहिंगुले । वैष्णवं सस्यकं शैलं चपलं रसकोमलम् || कंत्थखं कान्तं राजावर्त्तमथांजनम् । ar वैक्रान्तकं चेति टंकरणं च रसान् विदुः ॥ [ ]द्विदोषोथसमस्तदोषोप्य समस्तदोषा विह्नविमिश्र [] भिषजां बधायोः । ( ? ) नाडी यथाकालमपि त्रयाणां प्रकोपशान्यादिभिरेव भूयः ||८|| इति श्रीविष्णुदेवविरचितो रसराजलक्ष्म संपूर्णं ॥ संवत् १८४४ शाके ७०० लिषितं श्रीनिवासेन परात्मपठनार्थकम् । श्रावणस्य सिते पक्षे तृतीयाकुजवासरे । श्रीरस्तु ॥ 139. निघण्टुराजः श्रीकण्ठा चलशृङ्गकेलिषु नट. कुम्भीन्द्रबुद्धया रदं, प्रान्तान्तं संभृताब्दगलितैः शीतो (तं ) पयो बिन्दुभिः निर्वाणे मदसंभरे प्रमुदितस्तेनातपत्रश्रियं, [ 115 विभ्राणेन निरत्ययं दिशतु वः । श्रो ] विष्णुराजो मुदम् ॥१॥ X X X X For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378