Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
OPENING
CLOSING
COLOPHON
0:0
OPENING
04
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts)
:
PostColophonic :
Jain Education International
138. रसराजलक्ष्म
॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रानन्दैकरसे विकल्पकलनानिमुक्तबोधात्मक,
प्रागत्यावधिसंगतिव्यपगते शुद्धे सतत्त्वे शिवे ।
नियमानिलवह्निवारिधरणिव्राते स्फुरच्छक्तिके
यस्मिन् विश्व उदेति तिष्ठति लयं यान्ति स्तुमस्तां शिवाम् ||१|| मं रससागरं शिवकृतं श्रीकाकचण्डीश्वरो
तंत्र सूतमहोदधि रससुधाम्भोधि भवानीपतिम् ।
व्याडि शु (सु) श्रुतस्त (तं) त्रमीशहृदयं स्वच्छं स्व ( द ) शक्त्यागमम्, श्रीदामोदर वासुदेव भगवद्रोविन्दनागार्जुनान् ॥ २॥
श्रानन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् । योगीन्द्रमोड्यं भवरोगवैद्यं श्रीमद्गुरु नित्यमहं नमामि ||३||
महारसाः स्युस्तत्रादौ प्रष्टौ पारदहिंगुले । वैष्णवं सस्यकं शैलं चपलं रसकोमलम् ||
कंत्थखं कान्तं राजावर्त्तमथांजनम् । ar वैक्रान्तकं चेति टंकरणं च रसान् विदुः ॥ [ ]द्विदोषोथसमस्तदोषोप्य समस्तदोषा विह्नविमिश्र [] भिषजां बधायोः । ( ? ) नाडी यथाकालमपि त्रयाणां
प्रकोपशान्यादिभिरेव भूयः ||८||
इति श्रीविष्णुदेवविरचितो रसराजलक्ष्म संपूर्णं ॥ संवत् १८४४ शाके ७००
लिषितं श्रीनिवासेन परात्मपठनार्थकम् । श्रावणस्य सिते पक्षे तृतीयाकुजवासरे । श्रीरस्तु ॥ 139. निघण्टुराजः
श्रीकण्ठा चलशृङ्गकेलिषु नट. कुम्भीन्द्रबुद्धया रदं, प्रान्तान्तं संभृताब्दगलितैः शीतो (तं ) पयो बिन्दुभिः
निर्वाणे मदसंभरे प्रमुदितस्तेनातपत्रश्रियं,
[ 115
विभ्राणेन निरत्ययं दिशतु वः । श्रो ] विष्णुराजो मुदम् ॥१॥
X
X
X
X
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 374 375 376 377 378