Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 374
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 113 APPENDIX 5 (Extracts from important manuscripts) विद्वांस इत्यादि प्रायदशनाभिप्रायमेतत्, तेन सहृदयन मनागपि विमनायितव्यम्, भावध्वनिश्चायं उत्तरार्द्ध प्रतिपाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावाया: कविगतचिन्तायाः प्राधान्येनाभिव्यक्तः अनुपात्तोभयनिमितको व्यतिरेकः स्फुटोलङ्कारः। कामालसत्वं वामाविशेषणमधरमाधुरो प्रकर्षकम् । CLOSING : तलङ्गान्वयमङ्गलालयमहालक्ष्मीदयालालितः श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटन्तपः । सन्तुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनम्, भूयः पण्डितरायपण्डितजगन्नाथो व्यधासीदिदम् ॥५२ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुग ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वोक्ष्य मध्ये रणम् । बल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलाताण्डव भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितोशः स्मरेत् ॥५३ अत्र स्मरणमलङ्कारः। भाव इति तु न भ्रमितव्यम् । सादृश्य मूलकत्त्वात्तन्मूलकत्त्वाभ्यां भावत्त्वालङ्कारत्वयोरिह व्यवस्थितेः शब्दवेद्यत्वाच्च । COLOPHON : इति श्रीमत्पण्डितराय जगन्नाथविरचितं प्रारणाभरणं समाप्त शुभमस्तु । Post संवत् ६४२ का श्रावणशुक्ल १४ चन्द्रवासरे लिपोकृता काशीनाथColophonic : OPENING 133. वंद्य योगमाला हिन्दोटोकायुता ॥ गुरुचरणारबिन्देभ्यो नमः ॥ जयति जगति विष्णुः श्रीनृसिंहास्य एषो. दितिजदनुजदावच्छालनांतःकृशानुः सकलनिजजनानां ज्ञान विज्ञानहेतोः, प्रकटितनिजदेहं तं हरिं सन्नतोऽस्मि ॥१॥ x CLOSING आनन्दभारतीनाम्ना यतीन्द्र ण प्रकाश्यते। आनन्दार्थ पण्डितानां आनन्दस्यानुमालिका ॥३॥ क्वाथाधिकारः प्रथमः, रसाधिकारद्वितीयोल्लासः, वरणाधिकारतृतीयोल्लास:, गुटिकाधिकारो नाम चतुर्थोध्यायः, अवलेहाधिकारः पञ्चमः, अवलेहासवफांटाधिकारःषष्ठः, घृताधिकारः सप्तमः, तैलाधिकारः अष्टमः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378