Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
[ 107
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts)
CLOSING
:
माः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया,
होन: किङ्करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥१॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा
दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्ति हरौ । संभूता मधुसूदनप्रपदतः सन्तो भजन्त्वादरात्,
ते संसारदवाग्निदाहशमनोमानन्दमन्दाकिनीम् ॥१०२॥ इति श्रीमन्नन्दनन्दनपपद्वन्द्वसमुदञ्चन्नखचन्द्रचन्द्रिकाचयपानमत्तचितचकोरश्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी संपूर्ण शुभं भवतु ।
COLOPHON:
PostColophonic
:
संवत् १९४२ का द्वितीय ज्येष्ठ शुक्ला २ रविवासरे लिखितं कासीनाथेनशर्मणा सवाई जयनगरमध्ये ।
OPENING
107. काव्यभूषणशतकम्
। श्रीमद्गणेशगीगुरुभ्यो नमः॥ हेरंबस्य कपोलसीम्ति मलिनां मालामलोनां छना(टा)
मालोक्य प्रतिबिम्बितां हरशिरोगङ्गातरङ्गोपरि । न्यस्तानेन कलिन्दजापि शिरसीताकुला या मरु
द्वला(द्वेल्ल)त्कोकनदच्छदद्युतिभृतो देव्या दृशः पान्तु वः ॥१॥ श्रीकृष्णे सत्यभामाकुचकलशभुवि स्फीतमातङ्गकुम्भो
त्तुङ्गायां पारिजातस्रजमुपनयति प्रेमभाजा करेण । तस्मिन् जंभाभियाति च्छिरदकरधि विस्मृतेा रसाया (?)
रुक्मिण्या: क्लान्तभृगावलिललितरुचः पान्तु दृग्भंगयो वः ।।२।।
CLOSING : अद्धेन्दुक्षतदितस्समकृतप्रस्थानकस्थासक,
विश्लिष्टावरणं रदवणगणैः साबाधबिम्बाधरम् । स्वेदाम्भःपृषताभिमृष्टतिलक शस्तोरुयुग्मं जय
त्यामीलन्नयनाञ्चलं परिगलद्भस्मिच्छकं तद्वपुः ॥१०२।। विद्वदृन्दकमौलिभूषणलसत्पाण्डित्यलीलाञ्चित
श्रीमच्छीधरभट्टसूनुरमलप्रज्ञाधराराधितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378