Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
106 ]
OPENING
CLOSING
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 4. Mahārājā's Public Library Collection)
09
:
COLOPHON ::
Post - Colophonic :
OPENING ::
Jain Education International
श्रोजोनराजकृतायां पञ्चविंशः सर्गः । काव्यम् पत्रारिण २३५ श्लोकाः ७००० ।
समाप्तम् । समाप्तमिदं श्रीकण्ठच रत
105. शङ्करदिग्विजयसारः ॥ श्रीगणेशाय नमः
सत्यं ज्ञानमनन्तमाद्यममलं वेदान्तवेद्यं परं,
मायातीतमभेद्यमान्तरमजं सर्वज्ञमीड्यं सुखम् । आराध्यं विधिशङ्करादिभिरपि रोगापहं केशवं,
वन्दे भक्तजनप्रियं सुरगुरुं कृष्णं श्रिया संयुतम् ॥ १ ॥ यन्नामामृतमेव सर्व जनता बुद्धौ परं शङ्करं,
यद्वयानामृतमेव साधनतया चित्ते विधेयं जनः । यज्ज्ञानामृतमेव सर्वविदुषां पाण्डित्य सम्पादकं,
तद्धानामृतमेव शाङ्करमहं वन्दे दयार्द्र महः ||२|| इति भवभयहंत्री ब्रह्मविद्याजनित्री,
निगम रसधरित्री भ्रान्तिहर्त्री मुमुक्षोः । निरवधिसुखदात्री शान्तिदा सज्जनामी (नाम्),
निगमवेद्यास [ शं] भुचर्याश्रमांते ॥ ६८ ॥
रसगुणवसुचन्द्रे विक्रमादित्य राज्यात्,
समफलवति वर्षे चाश्विने मासि शुद्धे । श्रवणयुतदशम्यां भौमवारे विलग्ने,
ग्रथित इति निबन्ध: सिद्ध ईशप्रसादात् ॥ ७० ॥
इति श्रीशङ्करदिग्विजयसारे श्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिसदानन्दाख्यविरचिते अनुक्रमणिकावर्णनं नाम सप्तदश सर्गः || १७ ||
संवत्सर १९४५ वैषाषसुदी १० सो० ।
106. श्रमन्दमन्दाकिनीशतकम् ॥ श्रीकृष्णाय नमः ॥
वाग्देवी चतुरास्यपञ्चवदना नित्यं सहस्राननो
प्युच्चैर्यत्र जडात्मतामुपगता: केन्ये वराकाः सुराः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378