Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 370
________________ I 109 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) Post सरोजसुन्दरं नाम स्मृतिसारमिमं बुधाः । सेवयन्तु सदा शान्ताः सर्वसन्देहशान्तये ।।२।। क्षौरे तैलं जल चोष्णमामिष निशि भोजनम् । रतिःस्नानञ्च मध्याह्न रवौ सप्त विवर्जयेत् ।।३।। CLOSING : धनिकः श्रोत्रियो राजा [न] दी वैद्यश्च पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसे वसेत् ।। असी (सि)जीवी मसीजीवी रादेशी रसविक्रयो। पुरोहितः पाककर्ता च षडेते ब्राह्मणाधमाः॥ यादृशं पुस्तकं दृष्टात्तादृश्यं लिखितं मया। यद्विशुद्धमशुद्ध वा मम दोषो न दोयते ॥ संवत १८८० शुके। Colophonic : II7. सेव्यसेवकोपदेशः OPENING : ॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।। विभूषणाय महते तृष्णातिमिरहारिणे । नमः सन्तोषरत्नाय सेवाविषविनाशिने ॥१॥ उत्सृज्य निजकार्यारिण सद्भिर्वाष्पाकुलेक्षणम् । सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥२॥ दर्पादेकः परो लोभाद् द्वावन्धौ सेव्यसेवको । धनोष्मदैयविकृती मुखे कः कस्य पश्यति ॥३॥ दुर्वारमोहलोभान्धो यदि न स्यादयं जनः । कः क्रूरक्रोधविधुरं सहेत धनिनां मुखम् ।।४।। CLOSING : वृत्या जीवति लोकः सेवावृत्तिनिव केषांचित् । अस्थाने तीव्रतरा निंद्या तु तदथिनां सेवा ॥६१॥ विद्वज्जनाराधनतत्परेण सन्तोषसेवारसनिर्भरेण । क्षेमेन्द्रनाम्ना सुधिया सदैव सुखाय सेवावसरः कृतोऽयम् ॥६२॥ COLOPHON : इति श्रीव्यासदासापरनामक्षेमेन्द्रकृतिकृतः सेव्यसेवकोपदेशः समाप्तः ॥शुभम्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378